Pali
Completion requirements
Namo tassa bhagavato arahato sammāsambuddhassa
3.4.15 Buddha-apadānaṃ
Kosajjaṃ bhayato disvā,
vīriyaṃ cāpi khemato;
Āraddhavīriyā hotha,
esā buddhānusāsanī.
Vivādaṃ bhayato disvā,
avivādañca khemato;
samaggā sakhilā hotha,
esā buddhānusāsanī.
Pamādaṃ bhayato disvā,
appamādañca khemato;
Bhāvethaṭṭhaṅgikaṃ maggaṃ,
esā buddhānusāsanī.
Buddhavaggo, Therāpadānapāḷi, Khuddakanikāye
Vocabulary
- khemato - [khema + to] safe, full of peace
- sakhila - [adj.] congenial, kind in speech
Last modified: Sunday, 3 August 2025, 2:08 PM