Namo tassa bhagavato arahato sammāsambuddhassa

3.4.15 Buddha-apadānaṃ

Kosajjaṃ bhayato disvā,
vīriyaṃ cāpi khemato;
Āraddhavīriyā hotha,
esā buddhānusāsanī.

Vivādaṃ bhayato disvā,
avivādañca khemato;
samaggā sakhilā hotha,
esā buddhānusāsanī.

Pamādaṃ bhayato disvā,
appamādañca khemato;
Bhāvethaṭṭhaṅgikaṃ maggaṃ,
esā buddhānusāsanī.

Buddhavaggo, Therāpadānapāḷi, Khuddakanikāye

 

Vocabulary
  1. khemato - [khema + to] safe, full of peace
  2. sakhila - [adj.] congenial, kind in speech

Last modified: Sunday, 3 August 2025, 2:08 PM