Namo tassa bhagavato arahato sammāsambuddhassa

3.1.6 Dutiyaparisuddhasuttaṃ

Sāvatthinidānaṃ.

“Aṭṭhime, bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayā.

Katame aṭṭha?

Seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.

Ime kho, bhikkhave, aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayā”ti.

Vihāravaggo, Maggasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo


Vocabulary

  1. sugatavinayā [su + gata + vinaya] well + gone + moral conduct

Last modified: Friday, 26 April 2024, 10:24 AM