Namo tassa bhagavato arahato sammāsambuddhassa

2.1.2 Kesamuttisuttaṃ, part two - Don’t Believe in Tradition, in Hearsay, in Teachers but Your Own Experience, Understanding What Is Wholesome

Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

“Etha tumhe, kālāmā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha—‘ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī’ti, atha tumhe, kālāmā, upasampajja vihareyyātha.

Taṃ kiṃ maññatha, kālāmā, alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā”ti?

“Hitāya, bhante”.

“Aluddho panāyaṃ, kālāmā, purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, na parampi tathattāya samādapeti yaṃ sa hoti dīgharattaṃ hitāya sukhāyā”ti.

“Evaṃ, bhante”.

“Taṃ kiṃ maññatha, kālāmā, adoso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā”ti?

“Hitāya, bhante”.

“Adoso panāyaṃ, kālāmā, purisapuggalo dosena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, na parampi tathattāya samādapeti yaṃ sa hoti dīgharattaṃ hitāya sukhāyā”ti.

“Evaṃ, bhante”

“Taṃ kiṃ maññatha, kālāmā, amoho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā”ti?

“Hitāya, bhante”.

“Amoho panāyaṃ, kālāmā, purisapuggalo mohena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, na parampi tathattāya samādapeti yaṃ sa hoti dīgharattaṃ hitāya sukhāyā”ti.

“Evaṃ, bhante.”

“Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vā”ti? “Kusalā bhante”.

“Sāvajjā vā anavajjā vā”ti? “Anavajjā, bhante”.

“Viññugarahitā vā viññuppasatthā vā”ti? “Viññuppasatthā, bhante”.

“Samattā samādinnā hitāya sukhāya saṃvattanti no vā? Kathaṃ vā ettha hotī”ti?

“Samattā, bhante, samādinnā hitāya sukhāya saṃvattanti. Evaṃ no ettha hotī”ti.

“Iti kho, kālāmā, yaṃ taṃ avocumhā– ‘etha tumhe, kālāmā! Mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha– ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti, atha tumhe, kālāmā, upasampajja vihareyyāthā’ti. …

Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. …”

Tikanipātapāḷi, Paṭhamapaṇṇāsakaṃ, Mahāvaggo, Aṅguttaranikāyo


1. iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ: The text continues describing how a noble disciple, devoid of all these three roots of impurities dwells permeating the world in all directions with goodwill and compassion, undefiled and pure: ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati (see 4.3.). Performing his daily duties in this benevolent way he lives assured in fourfold ways: that, whether there may be a world beyond or not, he will either reappear in a good destiny or be well at ease considering his life without any remorse; and that if there will be a result deriving from unwholesome action he will be free from suffering derived theroff, if there will be no result he will again live at ease anyway.


Vocabulary

For vocabulary, please refer to the previous lesson Kesamuttisuttaṃ (part one).


Last modified: Sunday, 15 October 2023, 5:58 PM