Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.4.11 Pavāraṇākkhandhako – select
Atha kho bhagavā bhikkhū āmantesi –
‘‘aphāsuññeva kirame, bhikkhave, moghapurisā vuṭṭhā samānā phāsumhā vuṭṭhāti paṭijānanti. Pasusaṃvāsaññeva kirame, bhikkhave, moghapurisā vuṭṭhā samānā phāsumhā vuṭṭhāti paṭijānanti. Eḷakasaṃvāsaññeva kirame, bhikkhave, moghapurisā vuṭṭhā samānā phāsumhā vuṭṭhāti paṭijānanti. Sapattasaṃvāsaññeva kirame, bhikkhave, moghapurisā vuṭṭhā samānā phāsumhā vuṭṭhāti paṭijānanti. Kathañhi nāmime, bhikkhave, moghapurisā mūgabbataṃ titthiyasamādānaṃ samādiyissa’’nti.
Netaṃ, bhikkhave, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, bhikkhave, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā’’ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – na, bhikkhave, mūgabbataṃ titthiyasamādānaṃ samādiyitabbaṃ. Yo samādiyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretuṃ –
diṭṭhena vā sutena vā parisaṅkāya vā.
Sā vo bhavissati aññamaññānulomatā āpattivuṭṭhānatā vinayapurekkhāratā. Evañca pana, bhikkhave, pavāretabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
‘Suṇātu me, bhante, saṅgho. Ajja pavāraṇā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’ti.
Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘saṅghaṃ, āvuso, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi, āvuso, saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Tatiyampi, āvuso, saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmī’ti.
Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘saṅghaṃ, bhante, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi, bhante, saṅghaṃ…pe… tatiyampi, bhante, saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmī’ ti.”
Aphāsukavihāro, Pavāraṇākkhandhako, Mahāvaggapāḷi, Vinayapiṭake
Vocabulary
- aññamaññānulomatā - [aññamañña anulomatā] each other, mutually + suitable, fit, in natural order
- appasannānañceva - [a + p + pasannānaṃ + ca + eva] not + for the pleasing, reconciling + and + just
- aphāsuññeva - [a + phāsuṃ + yeva] not + at ease + just
- ukkuṭika - "bending up" (posture of respect)
- eḷakasaṃvāsaññeva - [eḷaka + saṃvāsaṃ + yeva] goat + living with + just, so
- kirame - [kira + ime] indeed, surely + these
- khvetaṃ - [kho + etaṃ] indeed + this
- ñāpetabbo - [ñāpeti (fpp.)] to make known, announce
- titthiyasamādānaṃ - [titthiya + samādānaṃ] heretics + taking upon oneself
- netaṃ - [na + etaṃ] not + this
- paṭijānanti - confess, acknowledge
- paṭibalena - [paṭi + bala (instr.)] able, competent
- pattakalla - [pāpuṇāti (pp.) + kalla] well + correct, sound, proper
- parisaṅkāya - [dat.] suspicion, apprehension
- pavāretuṃ - [inf.] to invite, offer
- pasādāya - [pasāda (dat.)] joy, satisfaction, allayment
- pasusaṃvāsaññeva - [pasu + saṃvāsaṃ + yeva] cattle + living with + just, so
- phāsumhā - [phāsuṃ + hā] comfortable, at ease + alas
- byattena - [byatta (instr.)] experienced, learned
- mūgabbataṃ - [mūga + vataṃ] dumb + practice
- vassaṃvuṭṭhānaṃ - [vassaṃ + vuṭṭhānaṃ] rain + rousing: end of rain retreat
- vigarahitvā - [vigarahati (ger.)] reproach, rebuke, censure
- vinayapurekkhāratā - [vinaya + purekkhāratā] Vinaya + deference to
- vuṭṭhā - /[ vutthā vasati (pp.)] having dwelt, lived or spent
- sapattasaṃvāsaññeva - [sa + patta (pp.) + saṃvāsaṃ + yeva] with + what has been obtained + living with + just, so
- samādiyitabbaṃ - [samādiyati (fpp.)] undergo, take upon oneself