Namo tassa bhagavato arahato sammāsambuddhassa

3.4.10 Mahācattārīsakasuttaṃ, Part Three

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? Micchāvācaṃ ‘micchāvācā’ti pajānāti, sammāvācaṃ ‘sammāvācā’ti pajānāti; sāssa hoti sammādiṭṭhi. Katamā ca, bhikkhave, micchāvācā? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo – ayaṃ, bhikkhave, micchāvācā.

Katamā ca, bhikkhave, sammāvācā? Sammāvācaṃpahaṃ, bhikkhave, dvāyaṃ vadāmi – atthi, bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā; atthi, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā.

Katamā ca, bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī – ayaṃ, bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā.

Katamā ca, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī – ayaṃ, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā.

So micchāvācāya pahānāya vāyamati, sammāvācāya upasampadāya; svāssa hoti sammāvāyāmo. So sato micchāvācaṃ pajahati, sato sammāvācaṃ upasampajja viharati; sāssa hoti sammāsati. Itiyime tayo dhammā sammāvācaṃ anuparidhāvanti anuparivattanti, seyyathidaṃ – sammādiṭṭhi, sammāvāyāmo, sammāsati.

Anupadavaggo, Uparipaṇṇāsapāḷi, Majjhimanikāye

 

Vocabulary
  1. anuparidhāvanti - [anu + pari + dhāvanti] following + round + go, walk
  2. anuparivattanti - [anu + pari + vattanti] following + round + turn
  3. ariyamaggasamaṅgino - [ariya + magga + samaṅgino] noble + path + endowed with, possessing
  4. upadhivepakkā - [upadhi + vepakkā] a substratum of being, attachment + ripening, yielding fruit
  5. upasampadā - obtaining, acquiring
  6. puññabhāgiyā - [puññabhāgiyā] merits + connected with, conducive to
  7. vacīduccaritehi - [vacī + du + c + carita + ehi] speech + bad + behaviour, conduct + by, through
  8. vāyamati - strive, endeavour

Last modified: Friday, 25 July 2025, 1:16 PM