Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.4.10 Mahācattārīsakasuttaṃ, Part Three
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? Micchāvācaṃ ‘micchāvācā’ti pajānāti, sammāvācaṃ ‘sammāvācā’ti pajānāti; sāssa hoti sammādiṭṭhi. Katamā ca, bhikkhave, micchāvācā? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo – ayaṃ, bhikkhave, micchāvācā.
Katamā ca, bhikkhave, sammāvācā? Sammāvācaṃpahaṃ, bhikkhave, dvāyaṃ vadāmi – atthi, bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā; atthi, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā.
Katamā ca, bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī – ayaṃ, bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā.
Katamā ca, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī – ayaṃ, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā.
So micchāvācāya pahānāya vāyamati, sammāvācāya upasampadāya; svāssa hoti sammāvāyāmo. So sato micchāvācaṃ pajahati, sato sammāvācaṃ upasampajja viharati; sāssa hoti sammāsati. Itiyime tayo dhammā sammāvācaṃ anuparidhāvanti anuparivattanti, seyyathidaṃ – sammādiṭṭhi, sammāvāyāmo, sammāsati.
Anupadavaggo, Uparipaṇṇāsapāḷi, Majjhimanikāye
Vocabulary
- anuparidhāvanti - [anu + pari + dhāvanti] following + round + go, walk
- anuparivattanti - [anu + pari + vattanti] following + round + turn
- ariyamaggasamaṅgino - [ariya + magga + samaṅgino] noble + path + endowed with, possessing
- upadhivepakkā - [upadhi + vepakkā] a substratum of being, attachment + ripening, yielding fruit
- upasampadā - obtaining, acquiring
- puññabhāgiyā - [puññabhāgiyā] merits + connected with, conducive to
- vacīduccaritehi - [vacī + du + c + carita + ehi] speech + bad + behaviour, conduct + by, through
- vāyamati - strive, endeavour