Pali / English side-by-side
Namo tassa bhagavato arahato sammāsambuddhassa
3.4.8 Vivādasuttaṃ
How Quarrel Arises
Vivādasuttaṃ | How Quarrel Arises |
---|---|
Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. |
Then Venerable Upāli went to the Bhagavā. |
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. |
Having gone there and paying respect to the Bhagavā, he sat at one side. |
Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca: |
Sitting at one side, Venerable Upāli spoke to the Bhagavā thus: |
“Ko nu kho, bhante, hetu ko paccayo, yena saṅghe bhaṇḍanakalahaviggahavivādā uppajjanti, bhikkhū ca na phāsu viharantī”ti? |
“Bhante! What is the cause, what is the reason that there arise in the Order quarrels, disputes, strife and controversies and the Bhikkhus do not live in comfort?” |
“Idhupāli, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, |
“Here, Upāli, monks declare non-Dhamma as Dhamma, declare Dhamma as non-Dhamma, |
avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, |
declare non-Discipline as Discipline, declare Discipline as non-Discipline, |
abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, |
they declare what is not said or spoken by the Tathāgata as said or spoken by the Tathāgata, |
bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, |
they declare what is said or spoken by the Tathāgata as not said or spoken by the Tathāgata, |
anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, |
they declare what is not practiced by the Tathāgata as practiced by the Tathāgata, they declare what is practiced by the Tathāgata as not practiced by the Tathāgata, |
apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. |
they declare what is not announced by the Tathāgata as announced by the Tathāgata, they declare what is announced by the Tathāgata as not announced by the Tathāgata. |
Ayaṃ kho, upāli, hetu ayaṃ paccayo, yena saṅghe bhaṇḍanakalahaviggahavivādā uppajjanti, bhikkhū ca na phāsu viharantī”ti. |
This, indeed, Upāli, is the cause, is the reason why in the Order quarrels, dispute, strife and controversies arise and Bhikkhus do not live in comfort.” |
Akkosavaggo, Dasakanipātapāḷi, Aṅguttaranikāyo