Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.4.5 Upālisuttaṃ, Part One
… Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī; samaggakaraṇiṃ vācaṃ bhāsitā hoti.
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
...
Upālivaggo, Dutiyapaṇṇāsakaṃ, Dasakanipātapāḷi, Aṅguttaranikāyo
Vocabulary
- akkhātā - [akkhāti (pp.)] told, related
- anuppadāta - [(m.) (from: anu + pa + deti)] someone who supports, administers
- amutra/amūsa - [adv.] there, at another place,
- avisaṃvādako - [a + visaṃvāda + ko] not lying, not deceiving
- kaṇṇasukhā - [kaṇṇa + sukhā] ear + pleasant
- theto - [adj.] reliable, true
- nidhānavatiṃ - worth treasuring, having great value
- nela/anela [adj.] blameless, faultless, without sin
- paccayiko - [adj.] trustworthy
- pariyantavatiṃ - [adj.] having a purpose
- pemanīya - [adj.] affectionate, agreeable
- porī vācā - [adj.] polite, urban talk
- bhinna - [bhindati (pp.)] broken up
- samagganandī - [saṃ + agga + nandī] harmonious, in unity + rejoicing
- samaggarato - [saṃ + agga + rato] harmonious, in unity + enjoying
- samaggārāmo - [saṃ + agga + ārāmo] harmonious, in unity + fondness
- sahita - /[sanhita sandahati (pp.)] accompanied, united, consistent
- sāpadesa - [adj.] with reason