Namo tassa bhagavato arahato sammāsambuddhassa

3.6.15 Satidovāriko

 

... Atha kho devadatto sapariso yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devadatto bhagavantaṃ etadavoca:

“bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī.

Imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtāya pāsādikāya apacayāya viriyārambhāya saṃvattanti.

Sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu;

yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya,

yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya,

yāvajīvaṃ paṃsukulikā assu, yo gahapaticīvaraṃ sādiseyya vajjaṃ naṃ phuseyya,

yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya,

yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā’’ti.

‘‘Alaṃ, devadatta, yo icchati āraññiko hotu, yo icchati gāmante viharatu; yo icchati piṇḍapātiko hotu, yo icchati nimantanaṃ sādiyatu, yo icchati paṃsukūliko hotu, yo icchati gahapaticīvaraṃ sādiyatu. Aṭṭhamāse kho mayā, devadatta, rukkhamūlasenāsanaṃ anuññātaṃ tikoṭiparisuddhaṃ macchamaṃsaṃ – adiṭṭhaṃ asutaṃ aparisaṅkita’’nti.

Saṅghabhedasikkhāpadaṃ, Saṅghādisesakaṇḍaṃ, Pārājikapāḷi, Vinayapiṭake

 

Vocabulary
  1. anekapariyāyena - [aneka + pariyāyena] various + ways: in many ways
  2. anuññātaṃ - [anujānāti (pp.)] give permission, allow
  3. apacayassa - [apacaya (gen.)] diminution, decrease
  4. aparisaṅkita - [a + parisaṅkita] not + suspected
  5. dhutassa - [pāsādikassa apacayassa (gen./dat.)] practices + engaging + reducing
  6. osarati - go to, enter, approach
  7. pāsādiko - engaging, amiable, gracious
  8. sādiyati - acquiesce, accept, permit, agree
  9. tikoṭiparisuddhaṃ - [ti + koṭi + parisuddhaṃ] three + points, divisions + utterly pure
  10. upeccapi - [upecca (ger.) + api] undergo, attain

Last modified: Monday, 22 September 2025, 11:48 AM