Pali
Completion requirements
Namo tassa bhagavato arahato sammāsambuddhassa
3.6.2 Vaṇijjāsuttaṃ
“Pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā.
Katamā pañca?
Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā– imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā”ti.
Upāsakavaggo, Pañcakanipātapāḷi, Aṅguttaranikāyo
Vocabulary
- maṃsa - flesh, meat
- visa - poison, venom
Last modified: Saturday, 20 September 2025, 11:51 AM