Namo tassa bhagavato arahato sammāsambuddhassa

3.6.2 Vaṇijjāsuttaṃ

“Pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā.

Katamā pañca?

Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā– imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā”ti.

Upāsakavaggo, Pañcakanipātapāḷi, Aṅguttaranikāyo

 

Vocabulary
  1. maṃsa - flesh, meat
  2. visa - poison, venom

Last modified: Saturday, 20 September 2025, 11:51 AM