Namo tassa bhagavato arahato sammāsambuddhassa


3.1.4
Vibhaṅgasuttaṃ, Part One

Sāvatthinidānaṃ.

“Ariyaṃ vo, bhikkhave, aṭṭhaṅgikaṃ maggaṃ desessāmi vibhajissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti.

“Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ.

Bhagavā etadavoca– “Katamo ca, bhikkhave, ariyo aṭṭhaṅgiko maggo? Seyyathidaṃ– sammādiṭṭhi

sammāsaṅkappo

sammāvācā

sammākammanto

sammā-ājīvo

sammāvāyāmo

sammāsati

sammāsamādhi.” …

Avijjāvaggo, Maggasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo


Vocabulary

  1. bhāsissāmī - bhāsati (fut.) I will speak
  2. sādhukaṃ - adv. thoroughly
  3. vibhaṅga - classification, distinction
  4. vibhajissāmi - vibhajati (1st per. fut.) I will distinguish, will go into detail

Last modified: Friday, 26 April 2024, 10:30 AM