Declension of u-ending Feminine Nouns

‘u’- ending Feminine Noun: dhenu
dhenu = cow

Case Singular Plural
Paṭhamā
(Nominative)
dhenu dhenū, dhenuyo
Dutiyā
(Accusative)
dhenuṃ dhenū, dhenuyo
Tatiyā
(Instrumental)
dhenuyā dhenūhi, dhenūbhi
Catutthī
(Dative)
dhenuyā dhenūnaṃ
Pañcamī
(Ablative)
dhenuyā dhenūhi, dhenūbhi
Chaṭṭhī
(Genitive)
dhenuyā dhenūnaṃ
Sattamī
(Locative)
dhenuyā, dhenuyāṃ dhenūsu
Ālapana
(Vocative)
dhenu dhenū, dhenuyo

 

Declension of ū-ending Feminine Nouns

‘ū’- ending Feminine Noun: vadhū
vadhū = woman, daughter-in-law

Case Singular Plural
Paṭhamā
(Nominative)
vadhū vadhū, vadhuyo
Dutiyā
(Accusative)
vadhuṃ vadhū, vadhuyo
Tatiyā
(Instrumental)
vadhuyā vadhūhi, vadhūbhi
Catutthī
(Dative)
vadhuyā vadhūnaṃ
Pañcamī
(Ablative)
vadhuyā vadhūhi, vadhūbhi
Chaṭṭhī
(Genitive)
vadhuyā vadhūnaṃ
Sattamī
(Locative)
vadhuyā, vadhuyāṃ vadhūsu
Ālapana
(Vocative)
vadhu, vadhū vadhū, vadhuyo

 

Some other u-ending and ū-ending feminine nouns are :

  • kāsu = pit
  • vijju = lightning
  • rajju = rope
  • sassu = mother-in-law
  • yāgu = rice-gruel
  • dhātu = element, natural condition, relic
  • sarabhū = lizard
  • camū = army

Please revise ī, u and ū-ending feminine nouns with the help of following activity.

Last modified: Wednesday, 10 May 2023, 12:37 PM