Namo tassa bhagavato arahato sammāsambuddhassa

2.1.8 Dutiyapaṭipadāsuttaṃ - Why One Ought to Walk the Path Correctly

Sāvatthinidānaṃ.

“Gihino vāhaṃ, bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi. Gihi vā, bhikkhave, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.

Katamā ca, bhikkhave, micchāpaṭipadā?

Seyyathidaṃ– micchādiṭṭhi …pe… micchāsamādhi. Ayaṃ vuccati, bhikkhave, micchāpaṭipadā. Gihino vāhaṃ, bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi. Gihi vā, bhikkhave, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.

Gihino vāhaṃ, bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi. Gihi vā, bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.

Katamā ca, bhikkhave, sammāpaṭipadā?

Seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Ayaṃ vuccati, bhikkhave, sammāpaṭipadā. Gihino vāhaṃ, bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi. Gihi vā, bhikkhave, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalan”ti.

Paṭipattivaggo, Maggasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo


Vocabulary
  1. micchāpaṭipattādhikaraṇahetu - [micchā + paṭipatta + adhikaraṇa + hetu] wrong + path + in consequence + reason
  2. nārādhako - [na + ārādhako] not + someone who accomplishes
  3. nārādhakoti na sampādako - not attain: he does not obtain
  4. ñāyaṃ - [na + ayaṃ] not + this
  5. ñāyaṃ dhammanti ariyamaggadhammaṃ - ‘not this Dhamma’: is the noble path of Dhamma
  6. pabbajito - [(pp.)] someone who has left the householder’s life
  7. vāhaṃ - [va + ahaṃ] and + I
  8. vaṇṇemi - [vaṇṇeti] describe, depict

Last modified: Sunday, 3 December 2023, 10:34 AM