Namo tassa bhagavato arahato sammāsambuddhassa

1.3.4 Catutthavaggo - The Few and the Many

“Seyyathāpi, bhikkhave, appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ; atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakaṭṭhānaṃ pabbatavisamaṃ; evamevaṃ kho, bhikkhave, appakā te sattā ye thalajā, atha kho eteva sattā bahutarā ye odakā.

... Evamevaṃ kho, bhikkhave, appakā te sattā ye manussesu paccājāyanti; atha kho eteva sattā bahutarā ye aññatra manussehi paccājāyanti.

... Evamevaṃ kho, bhikkhave, appakā te sattā ye majjhimesu janapadesu paccājāyanti; atha kho eteva sattā bahutarā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu

... Evamevaṃ kho, bhikkhave, appakā te sattā ye paññavanto ajaḷā aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ; atha kho eteva sattā bahutarā ye duppaññā jaḷā eḷamūgā na paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ.

... Evamevaṃ kho, bhikkhave, appakā te sattā ye ariyena paññācakkhunā samannāgatā; atha kho eteva sattā bahutarā ye avijjāgatā sammūḷhā.

... Evamevaṃ kho, bhikkhave, appakā te sattā ye labhanti tathāgataṃ dassanāya; atha kho eteva sattā bahutarā ye na labhanti tathāgataṃ dassanāya.

... Evamevaṃ kho, bhikkhave, appakā te sattā ye labhanti tathāgatappaveditaṃ dhammavinayaṃ savanāya; atha kho eteva sattā bahutarā ye na labhanti tathāgatappaveditaṃ dhammavinayaṃ savanāya.

... Evamevaṃ kho, bhikkhave, appakā te sattā ye sutvā dhammaṃ dhārenti; atha kho eteva sattā bahutarā ye sutvā dhammaṃ na dhārenti.

... Evamevaṃ kho, bhikkhave, appakā te sattā ye dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti; atha kho eteva sattā bahutarā ye dhātānaṃ dhammānaṃ atthaṃ na upaparikkhanti.

... Evamevaṃ kho, bhikkhave, appakā te sattā ye atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti; atha kho eteva sattā bahutarā ye atthamaññāya dhammamaññāya dhammānudhammaṃ na paṭipajjanti.

... Evamevaṃ kho, bhikkhave, appakā te sattā ye saṃvejaniyesu ṭhānesu saṃvijjanti; atha kho eteva sattā bahutarā ye saṃvejaniyesu ṭhānesu na saṃvijjanti.

Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– attharasassa dhammarasassa vimuttirasassa lābhino bhavissāmāti. Evañhi vo, bhikkhave, sikkhitabbanti.

Ekadhammapāḷi, Ekakanipātapāḷi, Aṅguttaranikāyo, select.


Vocabulary
  1. ārāmarāmaṇeyyakaṃ - [ārāma + rāmaṇīya + (adj./altern.:eyya) + kaṃ] pleasure parks + enjoyable
  2. appamattakaṃ - [appa + matta + ka + ṃ] of little + measure: of rare occurrence
  3. atthamaññātuṃ - [attha + m + aññātuṃ] meaning + considering, understanding
  4. avijjāgatā - [avijjā + gatā] ignorance + gone with
  5. aviññātāresu - [a + viññātār + esu] amongst + unlearned, ignorant
  6. bhūmirāmaṇeyyakaṃ - [bhūmi + rāmaṇeyya + kaṃ] places + enjoyable
  7. dhārenti - [pl.] they take up, grasp
  8. dhātānaṃ - [dhāta/pp. + ānaṃ/gen.dat.] taken up
  9. khāṇukaṇṭakaṭṭhānaṃ - [khāṇu + kaṇṭaka + ṭ + ṭhānaṃ] stumps, trunks + thorny + places
  10. milakkhesu - [milakkha + esu] amongst barbarians, outcasts
  11. nadīviduggaṃ - [nadī + vi + duggaṃ] river, river ford + difficult
  12. paṭibalā - [paṭibalā] able, competent
  13. paṭipajjanti - [paṭi + pajjanti] they enter upon a path
  14. pabbatavisamaṃ - [pabbata + visamaṃ] mountain + uneven
  15. paccājāyanti - [paṭi + ā + jāyanti] getting reborn in a new existence
  16. paccantimesu - [paccantima + esu] bordering, neighbouring
  17. paññācakkhunā - [paññā + cakkhunā] wisdom + eye (endowed with)
  18. pokkharaṇirāmaṇeyyakaṃ - [pokkharaṇi + rāmaṇeyyakaṃ] lotus ponds + enjoyable
  19. saṃvejaniyesu - [saṃvejaniya + esu] amongst those to be moved
  20. saṃvijjanti - [pl.] to be moved, stirred, agitated
  21. sammūḷhā - [saṃ + mūḷhā] bewildered, ignorant
  22. subhāsitadubbhāsitassa - [su + bhāsita + du + b + bhāsita + ass] a well-spoken + badly spoken
  23. ṭhānesu - [ṭhāna + esu] at, in places
  24. thalajā - [thala + jā] land + born
  25. ukkūlavikūlaṃ - [ud + kūla + vi + kūlaṃ] steep slopes + down slopes
  26. upaparikkhanti - [upa + parikkhanti] they test, reflect, investigate
  27. vanarāmaṇeyyakaṃ - [vana + rāmaṇeyyakaṃ] forest + enjoyable

Last modified: Saturday, 6 April 2024, 4:14 PM