Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.4.14 Buddhānussatikathā—sugato
Sammā cesa gadati yuttaṭṭhāne yuttameva vācaṃ bhāsatīti sammā gadattāpi sugato. Tatridaṃ sādhakasuttaṃ.
Yaṃtathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasañhitaṃ, sā ca paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsati.
Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasañhitaṃ, sā ca paresaṃ appiyā amanāpā, tampi tathāgato vācaṃ na bhāsati.
Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasañhitaṃ, sā ca paresaṃ appiyā amanāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya.
Yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasañhitaṃ, sā ca paresaṃ piyā manāpā, na taṃ tathāgato vācaṃ bhāsati.
Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasañhitaṃ, sā ca paresaṃ piyā manāpā, tampi tathāgato vācaṃ na bhāsati.
Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasañhitaṃ, sā ca paresaṃ piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāyā ti .
Evaṃ sammā gadattāpi sugatoti veditabbo.
Cha-anussatiniddeso, Visuddhimaggo
Vocabulary
- atacchaṃ - [a + taccha] not + true
- anatthasañhitaṃ - [an + attha + sañhitaṃ] not + goal, benefit + connected, related
- appiya - [a + p + piya (adj.)] not + welcome, pleasant
- abhūtaṃ - [a + bhūtaṃ (adj.)] not + according to fact
- amanāpā - [a + manāpa (adj.)] not + pleasing
- gadati - enunciate, speak
- gadattāpi - [gadatta + api] the fact of speaking + and
- yuttaṭṭhāne - [yutta + ṭ + ṭhāne] connected + in the place
- veyyākaraṇa - exposition, explanation
- sādhakasuttaṃ - [sādhaka + suttaṃ] accomplishing + sutta