Namo tassa bhagavato arahato sammāsambuddhassa

3.5.6 Daṇḍasuttaṃ

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hananti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍena hanante.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi–

“Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;
attano sukhamesāno, pecca so na labhate sukhaṃ.
Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati;
attano sukhamesāno, pecca so labhate sukhan”ti.

Mucalindavaggo, Udānapāḷi, Khuddakanikāye

 

Vocabulary
  1. antarā + antarā - in between
  2. daṇḍena - [instr.] by a stick
  3. hananti - thresh, kill
  4. hiṃsati - injure, kill
  5. kumārakā - boys
  6. nivāsetvā - [ger.] having dressed
  7. pubbaṇhasamayaṃ - the forenoon
  8. sambahulā - some
  9. sukhakāmāni - [sukha + kāmāni (pl.)] happiness + desire
  10. sukhamesāno - [sukhaṃ + esāno] happiness + longing

Last modified: Sunday, 17 August 2025, 5:44 PM