Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.4.9 Tiracchānakathāsuttaṃ
“Mā, bhikkhave, anekavihitaṃ tiracchānakathaṃ katheyyātha, seyyathidaṃ– rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ, bhayakathaṃ yuddhakathaṃ, annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ, ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ,1 pubbapetakathaṃ nānattakathaṃ, lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.
Taṃ kissa hetu? Nesā, bhikkhave, kathā atthasaṃhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.
Kathentā ca kho tumhe, bhikkhave, ‘idaṃ dukkhan’ti katheyyātha, ‘ayaṃ dukkhasamudayo’ti katheyyātha, ‘ayaṃ dukkhanirodho’ti katheyyātha, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti katheyyātha. Taṃ kissa hetu? Esā, bhikkhave, kathā atthasaṃhitā, esā ādibrahmacariyakā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
Tasmātiha, bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo, ‘ayaṃ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo’’ti.”
Samādhivaggo, Saccasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo
1. visikhākathaṃ; kumbhaṭṭhānakathaṃ — 'gossip at the street corner and at the well'. Both describe low talk because they refer to the places where people were exchanging news when meeting and while filling up their waterpots.
Vocabulary
- anekavihitaṃ - [aneka + vihita] not one + arranged: diverse
- itibhavābhavakathaṃ - [iti + bhava +abhava + kathaṃ] suchlike + becoming + not becoming + talk
- kumbhaṭṭhānakathaṃ - [kumbha + ṭṭhāna + kathaṃ] waterpot + place + speech,
- lokakkhāyikaṃ - [loka + akkhāyika] world + narration
- nānattakathaṃ - [nānatta + kathaṃ] multifarious + talk, all sort of talk to idle away one’s time about this or that, gossip, desultory talk
- pubbapetakathaṃ - [pubba + peta + kathaṃ] former + ghosts + talk
- yuddhakathaṃ - [yuddha (pp. of yujjhati) + kathaṃ] fight, make war + talk