Namo tassa bhagavato arahato sammāsambuddhassa

3.4.2 Vibhaṅgasuttaṃ, Part Four

Katamā ca, bhikkhave, sammāvācā?
Yā kho, bhikkhave, musāvādā veramaṇī,
pisuṇāya vācāya veramaṇī,
pharusāya vācāya veramaṇī,
samphappalāpā veramaṇī–
ayaṃ vuccati, bhikkhave, sammāvācā.

Avijjāvaggo, Maggasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo

 

Vocabulary
  1. pisuṇa vācā - backbiting,- malicious speech
  2. pharusa vācā - harsh speech
  3. musāvāda [musā + vāda] - untrue, false speech, lie
  4. samphappalāpā [sampha + p + pa + lāpā] - frivolous talk, prattling, chattering

Last modified: Friday, 18 July 2025, 6:51 PM