Pali
Completion requirements
Namo tassa bhagavato arahato sammāsambuddhassa
3.4.2 Vibhaṅgasuttaṃ, Part Four
Katamā ca, bhikkhave, sammāvācā?
Yā kho, bhikkhave, musāvādā veramaṇī,
pisuṇāya vācāya veramaṇī,
pharusāya vācāya veramaṇī,
samphappalāpā veramaṇī–
ayaṃ vuccati, bhikkhave, sammāvācā.
Avijjāvaggo, Maggasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo
Vocabulary
- pisuṇa vācā - backbiting,- malicious speech
- pharusa vācā - harsh speech
- musāvāda [musā + vāda] - untrue, false speech, lie
- samphappalāpā [sampha + p + pa + lāpā] - frivolous talk, prattling, chattering
Last modified: Friday, 18 July 2025, 6:51 PM