Namo tassa bhagavato arahato sammāsambuddhassa

3.1.7 Jāṇussoṇibrāhmaṇasuttaṃ

Sāvatthinidānaṃ. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho āyasmā ānando jāṇussoṇiṃ brāhmaṇaṃ sabbasetena vaḷavābhirathena sāvatthiyā niyyāyantaṃ. Setā sudaṃ assā yuttā honti setālaṅkārā, seto ratho, setaparivāro, setā rasmiyo, setā patodalaṭṭhi. Setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālabījaniyā bījīyati. Tamenaṃ jano disvā evamāha – ‘‘brahmaṃ vata, bho, yānaṃ! Brahmayānarūpaṃ vata, bho’’ti!!

Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

‘‘Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. Addasaṃ khvāhaṃ, bhante, jāṇussoṇiṃ brāhmaṇaṃ sabbasetena vaḷavābhirathena sāvatthiyā niyyāyantaṃ. Setā sudaṃ assā yuttā honti setālaṅkārā, seto ratho, setaparivāro, setā rasmiyo, setā patodalaṭṭhi. Setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālabījaniyā bījīyati. Tamenaṃ jano disvā evamāha: ‘brahmaṃ vata, bho, yānaṃ! Brahmayānarūpaṃ vata, bho’ti!! Sakkā nu kho, bhante, imasmiṃ dhammavinaye brahmayānaṃ paññāpetu’’nti?

‘‘Sakkā, ānandā’’ti bhagavā avoca: ‘‘Imasseva kho etaṃ, ānanda, ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ – ‘brahmayānaṃ’ itipi, ‘dhammayānaṃ’ itipi, ‘anuttaro saṅgāmavijayo’ itipī’’ti.

‘‘Sammādiṭṭhi, ānanda, bhāvitā bahulīkatā rāgavinayapariyosānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti. Sammāsaṅkappo, ānanda, bhāvito bahulīkato rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti. Sammāvācā, ānanda, bhāvitā bahulīkatā rāgavinayapariyosānā hoti, dosa…pe… mohavinayapariyosānā hoti. Sammākammanto, ānanda, bhāvito bahulīkato rāgavinayapariyosāno hoti, dosa… mohavinayapariyosāno hoti. Sammāājīvo, ānanda, bhāvito bahulīkato rāgavinayapariyosāno hoti, dosa… mohavinayapariyosāno hoti. Sammāvāyāmo, ānanda, bhāvito bahulīkato rāgavinayapariyosāno hoti, dosa… mohavinayapariyosāno hoti. Sammāsati, ānanda, bhāvitā bahulīkatā rāgavinayapariyosānā hoti, dosa… mohavinayapariyosānā hoti. Sammāsamādhi, ānanda, bhāvito bahulīkato rāgavinayapariyosāno hoti, dosa… mohavinayapariyosāno hoti.

‘‘Iminā kho etaṃ, ānanda, pariyāyena veditabbaṃ yathā imassevetaṃ ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ – ‘brahmayānaṃ’ itipi, ‘dhammayānaṃ’ itipi, ‘anuttaro saṅgāmavijayo’ itipī’’ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

‘‘Yassa saddhā ca paññā ca, dhammā yuttā sadā dhuraṃ;

Hirī īsā mano yottaṃ, sati ārakkhasārathi.

Ratho sīlaparikkhāro, jhānakkho cakkavīriyo;

Upekkhā dhurasamādhi, anicchā parivāraṇaṃ.

Abyāpādo avihiṃsā, viveko yassa āvudhaṃ;

Titikkhā cammasannāho,1 yogakkhemāya vattati.

Etadattani sambhūtaṃ, brahmayānaṃ anuttaraṃ;

Niyyanti dhīrā lokamhā, aññadatthu jayaṃ jaya’’nti.

Avijjāvaggo, Maggasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo


Vocabulary

  1. adhivacanaṃ - designation, name, appellation
  2. aññadatthu – (adv.) certainly, truly
  3. anicchā - [an + icchā ] not + desire, lust, covetousness
  4. ārakkhasārathi - ārakkha + sārathi] guard + driver
  5. āvudha - weapon
  6. bījīyati – (pass.) being fanned
  7. brahmayānarūpaṃ - [brahma + yāna + rūpaṃ] divine, brahmin-like + vehicle + form, body
  8. cammasannāho - [camma + sannāho] leather, shield + fastening, armour
  9. chattaṃ - parasol or umbrella, royal parasol
  10. dhuraṃ - yoke, charge, trust
  11. dosavinayapariyosānā - [dosa + vinaya + pariyosānā] ill will + driving away + termination
  12. mohavinayapariyosāno - [moha + vinaya + pariyosāno] illusion + driving away + termination
  13. paññāpetuṃ - paññāpeti (inf.) declare, proclaim, appoint
  14. parikkhāro - decoration, furnishing, utensil,
  15. parivāraṇa - surrounding, retinue
  16. patodalaṭṭhi - [patoda + laṭṭhi] prick, driving stick, goad stick
  17. rāgavinayapariyosānā - [rāga + vinaya + pariyosānā] greed + driving away + termination
  18. sabbasetena - [sabba + seto] all + white
  19. saṅgāmavijayo - [saṅgāmo + vijayo ] battle + triumph, victory
  20. setaparivāro - [seta + parivāro] white + retinue, following
  21. titikkhā - patience, endurance, forbearance
  22. uṇhīsaṃ - diadem, crown; a turban
  23. upāhanā - shoes, sandals
  24. vālabījaniyā vālabījaniyā - a chowrie, fan made of a yak's tail
  25. vaḷavābhirathena - [vaḷavā + abhi + rathena] mare + excellent + by chariot
  26. yottaṃ - tie of the yoke

  1. alternate reading: vammasannāho: vamma + sannāho: armour + fastening, armour1


Last modified: Friday, 26 April 2024, 10:23 AM