Namo tassa bhagavato arahato sammāsambuddhassa

3.10.7 Paṭṭhānapāli – Mātikā – Classification of the Universe, Selection of Mātikā


Tikamātikā Matrix of Triads

1

kusalā dhammā –

akusalā dhammā –

abyākatā dhammā

wholesome phenomena –

unwholesome phenomena –

neutral phenomena

2

sukhāya vedanāya sampayuttā dhammā –

dukkhāya vedanāya sampayuttā dhammā –

adukkhamasukhāya vedanāya sampayuttā dhammā

phenomena associated with pleasant sensations –

phenomena associated with unpleasant sensations –

phenomena associated with neutral sensations

3

vipākā dhammā –

vipākadhammadhammā –

nevavipākanavipākadhammadhammā

phenomena that are kamma results –

phenomena that are subject to kamma results –

phenomena that are neither kamma results nor subject to kamma results

4

upādiṇṇupādāniyā dhammā –

anupādiṇṇupādāniyā dhammā –

anupādiṇṇaanupādāniyā dhammā

phenomena that are based on grasping and subject to grasping –

phenomena that are not based on grasping and subject to grasping –

phenomena that are not based on grasping and not subject to grasping

5

saṃkiliṭṭhasaṃkilesikā dhammā –

asaṃkiliṭṭhasaṃkilesikā dhammā –

asaṃkiliṭṭhaasaṃkilesikā dhammā

phenomena that are defiled and subject to defilement –

phenomena that are not defiled and subject to defilement –

phenomena that are not defiled and not subject to defilement

6

savitakkasavicārā dhammā –

avitakkavicāramattā dhammā

avitakkaavicārā dhammā

phenomena with initial thought application and sustained thoughts –

phenomena without initial thought application but sustained thoughts –

phenomena without initial thought application and without sustained thoughts

7

pītisahagatā dhammā –

sukhasahagatā dhammā –

upekkhāsahagatā dhammā

phenomena accompanied by mental elation –

phenomena accompanied by happiness –

phenomena accompanied by equanimity

14

hīnā dhammā –

majjhimā dhammā –

paṇītā dhammā

inferior phenomena –

mediocre phenomena –

superior phenomena

17

uppannā dhammā –

anuppannā dhammā –

uppādino dhammā

phenomena that have arisen –

phenomena that have not arisen –

phenomena that are bound to arise

18

atītā dhammā –

anāgatā dhammā –

paccuppannā dhammā

past phenomena –

future phenomena –

present phenomena

22

sanidassanasappaṭighā dhammā –

anidassanasappaṭighā dhammā –

anidassanaappaṭighā  dhammā

phenomena that are visible and resistant –

phenomena that are invisible and resistant –

phenomena that are invisible and not resistant

Dutamātikā Matrix of Dyads

1

hetū dhammā

na hetū dhammā

phenomena that are roots –

phenomena that are not roots

2

sahetukā dhammā –

ahetukā dhammā

phenomena that have roots –

phenomena that have no roots

3

hetusampayuttā dhammā

hetuvippayuttā dhammā

phenomena that are associated with roots –

phenomena that are dissociated from roots

4

hetū ceva dhammā sahetukā ca –

sahetukā ceva dhammā na ca hetū

phenomena that are roots and have other roots –

phenomena that are roots and have no other roots

5

hetū ceva dhammā hetusampayuttā ca –

hetusampayuttā ceva dhammā na ca hetū

phenomena that are roots and associated with roots –

phenomena that are not roots but associated with roots

6

na hetū kho pana dhammā sahetukāpi –

na hetū kho pana dhammā ahetukāpi

phenomena that are not roots but may have roots –

phenomena that are not roots but may have not roots

7

sappaccayā dhammā –

appaccayā Dhamma

phenomena that are conditioned –

phenomena that are unconditioned

8

saṅkhatā dhammā –

asaṅkhatā dhammā

phenomena that are prompted –

phenomena that are unprompted, spontaneously

9

sanidassanā dhammā

anidassanā dhammā

phenomena that are visible –

phenomena that are invisible

11

rūpino dhammā –

arūpino dhammā

phenomena that are connected with matter –

phenomena that are not connected with matter

12

lokiyā dhammā –

lokuttarā dhammā

phenomena that are mundane –

phenomena that are supramundane


Vocabulary

  1. anupādiṇṇaanupādāniyā - [an + upādā + diṇṇa + an + upādāniyā] not + grasping + given + not + connected with grasping
  2. asaṃkiliṭṭhaasaṃkilesikā - [a + saṃ + kiliṭṭha + a + saṃ + kilesikā] not + with + defilement + not + subject to defilement
  3. hetusampayuttā - [hetu + sampayuttā] root + connected
  4. nevavipākanavipākadhammadhammā - [neva + vipāka + na + vipāka + dhamma + dhammā] neither + (kammically) resultant + nor + (kammically) resultant + state + phenomena
  5. sanidassanā - [sa + nidassanā] with + sign, designation
  6. sanidassanasappaṭighā - [sa + nidassana + sa + p + paṭighā] with + sign, designation + with + anger, aversion
  7. savitakkasavicārā - [sa + vitakka + sa + vicārā] with + thought + with + rolling in thoughts, (with + initial application of thought + with + sustained application)
  8. uppādino - bound to arise

Last modified: Sunday, 17 December 2023, 12:29 PM