Pali / English side-by-side
Namo tassa bhagavato arahato sammāsambuddhassa
3.10.7 Paṭṭhānapāli – Mātikā – Classification of the Universe, Selection of Mātikā
| Tikamātikā | Matrix of Triads | |
|---|---|---|
| 1 | kusalā dhammā – akusalā dhammā – abyākatā dhammā | wholesome phenomena – unwholesome phenomena – neutral phenomena | 
| 2 | sukhāya vedanāya sampayuttā dhammā – dukkhāya vedanāya sampayuttā dhammā – adukkhamasukhāya vedanāya sampayuttā dhammā | phenomena associated with pleasant sensations – phenomena associated with unpleasant sensations – phenomena associated with neutral sensations | 
| 3 | vipākā dhammā – vipākadhammadhammā – nevavipākanavipākadhammadhammā | phenomena that are kamma results – phenomena that are subject to kamma results – phenomena that are neither kamma results nor subject to kamma results | 
| 4 | upādiṇṇupādāniyā dhammā – anupādiṇṇupādāniyā dhammā – anupādiṇṇaanupādāniyā dhammā | phenomena that are based on grasping and subject to grasping – phenomena that are not based on grasping and subject to grasping – phenomena that are not based on grasping and not subject to grasping | 
| 5 | saṃkiliṭṭhasaṃkilesikā dhammā – asaṃkiliṭṭhasaṃkilesikā dhammā – asaṃkiliṭṭhaasaṃkilesikā dhammā | phenomena that are defiled and subject to defilement – phenomena that are not defiled and subject to defilement – phenomena that are not defiled and not subject to defilement | 
| 6 | savitakkasavicārā dhammā – avitakkavicāramattā dhammā – avitakkaavicārā dhammā | phenomena with initial thought application and sustained thoughts – phenomena without initial thought application but sustained thoughts – phenomena without initial thought application and without sustained thoughts | 
| 7 | pītisahagatā dhammā – sukhasahagatā dhammā – upekkhāsahagatā dhammā | phenomena accompanied by mental elation – phenomena accompanied by happiness – phenomena accompanied by equanimity | 
| 14 | hīnā dhammā – majjhimā dhammā – paṇītā dhammā | inferior phenomena – mediocre phenomena – superior phenomena | 
| 17 | uppannā dhammā – anuppannā dhammā – uppādino dhammā | phenomena that have arisen – phenomena that have not arisen – phenomena that are bound to arise | 
| 18 | atītā dhammā – anāgatā dhammā – paccuppannā dhammā | past phenomena – future phenomena – present phenomena | 
| 22 | sanidassanasappaṭighā dhammā – anidassanasappaṭighā dhammā – anidassanaappaṭighā dhammā | phenomena that are visible and resistant – phenomena that are invisible and resistant – phenomena that are invisible and not resistant | 
| Dutamātikā | Matrix of Dyads | |
| 1 | hetū dhammā – na hetū dhammā | phenomena that are roots – phenomena that are not roots | 
| 2 | sahetukā dhammā – ahetukā dhammā | phenomena that have roots – phenomena that have no roots | 
| 3 | hetusampayuttā dhammā – hetuvippayuttā dhammā | phenomena that are associated with roots – phenomena that are dissociated from roots | 
| 4 | hetū ceva dhammā sahetukā ca – sahetukā ceva dhammā na ca hetū | phenomena that are roots and have other roots – phenomena that are roots and have no other roots | 
| 5 | hetū ceva dhammā hetusampayuttā ca – hetusampayuttā ceva dhammā na ca hetū | phenomena that are roots and associated with roots – phenomena that are not roots but associated with roots | 
| 6 | na hetū kho pana dhammā sahetukāpi – na hetū kho pana dhammā ahetukāpi | phenomena that are not roots but may have roots – phenomena that are not roots but may have not roots | 
| 7 | sappaccayā dhammā – appaccayā Dhamma | phenomena that are conditioned – phenomena that are unconditioned | 
| 8 | saṅkhatā dhammā – asaṅkhatā dhammā | phenomena that are prompted – phenomena that are unprompted, spontaneously | 
| 9 | sanidassanā dhammā – anidassanā dhammā | phenomena that are visible – phenomena that are invisible | 
| 11 | rūpino dhammā – arūpino dhammā | phenomena that are connected with matter – phenomena that are not connected with matter | 
| 12 | lokiyā dhammā – lokuttarā dhammā | phenomena that are mundane – phenomena that are supramundane | 
Vocabulary
- anupādiṇṇaanupādāniyā - [an + upādā + diṇṇa + an + upādāniyā] not + grasping + given + not + connected with grasping
- asaṃkiliṭṭhaasaṃkilesikā - [a + saṃ + kiliṭṭha + a + saṃ + kilesikā] not + with + defilement + not + subject to defilement
- hetusampayuttā - [hetu + sampayuttā] root + connected
- nevavipākanavipākadhammadhammā - [neva + vipāka + na + vipāka + dhamma + dhammā] neither + (kammically) resultant + nor + (kammically) resultant + state + phenomena
- sanidassanā - [sa + nidassanā] with + sign, designation
- sanidassanasappaṭighā - [sa + nidassana + sa + p + paṭighā] with + sign, designation + with + anger, aversion
- savitakkasavicārā - [sa + vitakka + sa + vicārā] with + thought + with + rolling in thoughts, (with + initial application of thought + with + sustained application)
- uppādino - bound to arise
