Namo tassa bhagavato arahato sammāsambuddhassa

2.1.13 Arakasuttaṃ - Make the Best Use of This Short Life

“Bhūtapubbaṃ, bhikkhave, arako nāma satthā ahosi titthakaro kāmesu vītarāgo. Arakassa kho pana, bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Arako satthā sāvakānaṃ evaṃ dhammaṃ deseti–

‘appakaṃ, brāhmaṇa, jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ*, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ.

Seyyathāpi, brāhmaṇa, tiṇagge ussāvabindu sūriye uggacchante khippaṃyeva paṭivigacchati, na ciraṭṭhitikaṃ hoti; evamevaṃ kho, brāhmaṇa, ussāvabindūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ …’ti.

 

… “Tena kho pana, bhikkhave, samayena manussānaṃ saṭṭhivassasahassāni āyuppamāṇaṃ ahosi, pañcavassasatikā kumārikā alaṃpateyyā ahosi. Tena kho pana, bhikkhave, samayena manussānaṃ chaḷeva ābādhā ahesuṃ–

‘sītaṃ, uṇhaṃ, jighacchā, pipāsā, uccāro, passāvo. So hi nāma, bhikkhave, arako satthā evaṃ dīghāyukesu manussesu evaṃ ciraṭṭhitikesu evaṃ appābādhesu sāvakānaṃ evaṃ dhammaṃ desessati–

‘appakaṃ, brāhmaṇa, jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇan.’ti.

Etarahi taṃ, bhikkhave, sammā vadamāno vadeyya– ‘appakaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇan’ti. Etarahi, bhikkhave , yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo. Vassasataṃ kho pana, bhikkhave, jīvanto tīṇiyeva utusatāni jīvati– utusataṃ hemantānaṃ, utusataṃ gimhānaṃ, utusataṃ vassānaṃ. …

 

… Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya; kataṃ vo taṃ mayā etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī”ti.

Mahāvaggo, Sattakanipātapāḷi, Aṅguttaranikāyo


*mantāya boddhabbaṃ, paññāya jānitabbanti attho: The meaning of ‘by Mantras you should get enlightened’ is ‘through wisdom you should understand’.


Vocabulary
  1. ahuvattha - [bhavati (aor., 2nd pl.)] became
  2. āyuppamāṇaṃ - [āyu + p + pamāṇaṃ] life + span, period
  3. alaṃpateyyā - [alaṃ + pateyyā (opt.)] surely + should fit, suit
  4. boddhabbaṃ - [bijjhati (f.p.p.)] you should understand
  5. chaḷeva - [cha + ḷ + eva] six + such like
  6. jighacchā - hunger
  7. lahukaṃ - [lahu + ka] short, quick, trifling
  8. parittaṃ - [parittaṃ (adj.)] insignificant, trifling
  9. pipāsā - drink, thirst, desire
  10. saṭṭhivassasahassāni - [saṭṭhi + vassa + sahassāni] sixty + rainy seasons + thousand
  11. tīṇiyeva - [tīṇi + y + eva] three + such
  12. tiṇagge - [tiṇa + agge] grass, weed + top
  13. titthakaro - [tittha + karo] ford + maker; religious founder
  14. ussāvabindu - [ussāva + bindu] dew + drop
  15. utusataṃ - [utu + sata] season + hundred
  16. vippaṭisārino - remorse, regret, repentance

Last modified: Sunday, 3 December 2023, 10:57 AM