Namo tassa bhagavato arahato sammāsambuddhassa

2.1.12 Paṭhamabrahmacariyasuttaṃ & Dutiyabrahmacariyasuttaṃ - Leading a Holy Life and the Fruits thereof & The Purpose of the Holy Life

Sāvatthinidānaṃ. “Brahmacariyañca vo, bhikkhave, desessāmi, brahmacariyaphalāni ca. Taṃ suṇātha.

Katamañca, bhikkhave, brahmacariyaṃ?

Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, brahmacariyaṃ.

Katamāni ca, bhikkhave, brahmacariyaphalāni?

Sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmi phalaṃ, arahattaphalaṃ– imāni vuccanti, bhikkhave, brahmacariyaphalānī”ti.

Paṭipattivaggo, Maggasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo

 

Sāvatthinidānaṃ. “Brahmacariyañca vo, bhikkhave, desessāmi, brahmacariyatthañca. Taṃ suṇātha.

Katamañca, bhikkhave, brahmacariyaṃ?

Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, brahmacariyaṃ.

Katamo ca, bhikkhave, brahmacariyattho?

Yo kho, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo– ayaṃ vuccati, bhikkhave, brahmacariyattho”ti.

Paṭipattivaggo, Maggasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo


*Brahmacariyatthañca: bramacariya + attha + ṃ + ca: holy life + goal, benefit, purpose + and


Last modified: Wednesday, 19 April 2023, 10:27 AM