Namo tassa bhagavato arahato sammāsambuddhassa

1.4.4 Sekhasuttaṃ - Seven Befitting Qualities of an Ariyan Disciple

‘‘Kathañca, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti?

Idha, mahānāma, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti.

Hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.

Ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.

Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

Satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.

Paññavā hoti, udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

Evaṃ kho, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti.

Gahapativaggo, Majjhimapaṇṇāsapāḷi, Majjhimanikāye


Vocabulary
  1. abhivadanti - (pl.) declare, speak out
  2. anikkhittadhuro - [a + nikkhitta + dhuro] not + give up, put down + burden, responsibility
  3. daḷhaparakkamo - [daḷha + parakkamo] steadfast + energy, exertion
  4. dhātā - [dhāreti (pp.)] kept in mind, learned by heart, remembered
  5. duccaritena - [du + c + carita + ena] bad + conduct
  6. manasānupekkhitā - [manasa + anu + pekkhitā] mind + along with + looked at, observed
  7. nibbedhikāya - [nibbedhika (dat.,gen.)] piercing, penetrating, discriminating
  8. paricitā - [paricināti (pp.)] accumulated, attended to, accustomed
  9. samāpattiyā - [samāpatti + yā (pl.)] attainment
  10. satinepakkena - [sati + nepakkena] awareness + prudence, heedfulness
  11. suppaṭividdhā - [su + p + paṭivijjhati (pp.)] well + penetrated, comprehended
  12. sutadharo - [suta + dharo] heard + keeping, carrying
  13. sutasannicayo - [suta + sannicayo] heard + piling up, consolidation
  14. thāmavā - resolute, firm
  15. udayatthagāminiyā - [udaya + attha + gāminiyā] rise + fall, disappearance, destruction + way

Last modified: Sunday, 3 September 2023, 12:10 PM