Namo tassa bhagavato arahato sammāsambuddhassa

3.8.16 Mahāparinibbānasuttaṃ, Veḷuvagāmavassūpagamanaṃ - attadīpā, viharatha attasaraṇā anaññasaraṇā - Be an Island within yourselves!

‘‘Kiṃ panānanda, bhikkhusaṅgho mayi paccāsīsati?

Desito, ānanda, mayā dhammo anantaraṃ abāhiraṃ karitvā. Natthānanda, tathāgatassa dhammesu ācariyamuṭṭhi. Yassa nūna, ānanda, evamassa – ‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā, so nūna, ānanda, bhikkhusaṅghaṃ ārabbha kiñcideva udāhareyya.

Tathāgatassa kho, ānanda, na evaṃ hoti – ‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā. Sakiṃ, ānanda, tathāgato bhikkhusaṅghaṃ ārabbha kiñcideva udāharissati.

Ahaṃ kho panānanda, etarahi jiṇṇo vuddho mahallako addhagato vayoanuppatto. Āsītiko me vayo vattati. Seyyathāpi, ānanda, jajjarasakaṭaṃ veṭhamissakena1, yāpeti, evameva kho, ānanda, veṭhamissakena maññe tathāgatassa kāyo yāpeti. Yasmiṃ, ānanda, samaye tathāgato sabbanimittānaṃ amanasikārā ekaccānaṃ vedanānaṃ nirodhā animittaṃ cetosamādhiṃ upasampajja viharati, phāsutaro, ānanda, tasmiṃ samaye tathāgatassa kāyo hoti.

Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?

Idhānanda, bhikkhu kāye kāyānupassī viharati atāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ

Evaṃ kho, ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo. Ye hi keci, ānanda, etarahi vā mama vā accayena attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā, tamatagge me te, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā’’ti.

Veḷuvagāmavassūpagamanaṃ, Mahāparinibbānasuttaṃ, Mahāvaggapāḷi, Dīghanikāyo

Vocabulary
  1. abāhiraṃ - [a + bāhiraṃ] not-outer
  2. ācariyamuṭṭhi - [ācariya + muṭṭhi] teacher + fist2
  3. addhagato - [addha + gato] half + gone
  4. anantaraṃ - [an + antaraṃ] not–inner
  5. anaññasaraṇā - [an + añña + saraṇā] not + another + refuge
  6. ārabbha - [ārabbha] starting, undertaking
  7. āsītiko - eighty years
  8. attasaraṇā - [atta + saraṇā] self + refuge
  9. jajjarasakaṭaṃ - [jajjara + sakaṭa] withered, old + cart, wagon
  10. jiṇṇo - [jirati (pp.)] decayed, become old
  11. mahallako - old, of great age
  12. mamuddesiko - [maṃ + uddesiko] me + referring to, me + respecting
  13. paccāsīsati - [paṭi + āsīsati/āsiṃsati] hope for, expect
  14. pariharissāmī - [pariharati (fut.)] attend to, look after, preserve
  15. phāsutaro - phāsu + taro comfort, pleasant + crossing, passing over
  16. sikkhākāmā - anxious to observe regulation, of training
  17. tamatagge - [tama + t + agge] darkness + top
  18. udāhareyya - [udāharati (opt.)] speak, utter, command
  19. vayoanuppatto - [vayo + anu + p + patto] youth, age + having arrived
  20. veṭhamissakena - [veṭha + missaka + ena] wrap + mixed, combined, various
  21. vuddho/vuḍḍho - [vaḍḍhahati (pp.)] increased, grown, old

1. veghamissakena, vedhamissakena, vekhamissakena

2. keeping something of the teaching back from the disciple


Last modified: Monday, 31 October 2022, 5:56 PM