Namo tassa bhagavato arahato sammāsambuddhassa

1.4.7 Ānāpānassatisuttaṃ - Free from Prattle and Chatter is this Assembly

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ– āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca mahākaccāyanena āyasmatā ca mahākoṭṭhikena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.

Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti.

Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi– “āraddhosmi, bhikkhave, imāya paṭipadāya; āraddhacittosmi, bhikkhave, imāya paṭipadāya. Tasmātiha, bhikkhave, bhiyyosomattāya vīriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idhevāhaṃ sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessāmī”ti. Assosuṃ kho jānapadā bhikkhū– “bhagavā kira tattheva sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessatī”ti. Te jānapadā bhikkhū sāvatthiṃ osaranti bhagavantaṃ dassanāya.

Te ca kho therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti.

Tena kho pana samayena bhagavā tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi – “apalāpāyaṃ, bhikkhave, parisā; nippalāpāyaṃ, bhikkhave, parisā; suddhā sāre patiṭṭhitā. Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpāya parisāya appaṃ dinnaṃ bahu hoti, bahu dinnaṃ bahutaraṃ. Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpā parisā dullabhā dassanāya lokassa. Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpaṃ parisaṃ alaṃ yojanagaṇanāni dassanāya gantuṃ puṭosenāpi.”

“Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā– evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti– evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā– evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.

“Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogamanuyuttā viharanti evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ sammappadhānānaṃ bhāvanānuyogamanuyuttā viharanti …pe… catunnaṃ iddhipādānaṃ… pañcannaṃ indriyānaṃ… pañcannaṃ balānaṃ… sattannaṃ bojjhaṅgānaṃ… ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogamanuyuttā viharanti– evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe mettābhāvanānuyogamanuyuttā viharanti… karuṇābhāvanānuyogamanuyuttā viharanti… muditābhāvanānuyogamanuyuttā viharanti… upekkhābhāvanānuyogamanuyuttā viharanti… asubhabhāvanānuyogamanuyuttā viharanti… aniccasaññābhāvanānuyogamanuyuttā viharanti– evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.

Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe ānāpānassatibhāvanānuyogamanuyuttā viharanti. Ānāpānassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Ānāpānassati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti. Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti. Satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.

Anupadavaggo, Uparipaṇṇāsapāḷi, Majjhimanikāye


Vocabulary
  1. abbhokāse - [abhi + avakāse] open air, open sky
  2. abhiññātehi - [abhjānāti (pp.)] recognised, distinguished, known
  3. āgantvā - [ā + gacchati (ger.)] having come
  4. āhuneyyā - worthy of offering
  5. anāvattidhammā - [an + āvatti + dhammā] not + returning + by nature, liable
  6. anuppattasadatthā - [anuppatta + sad + atthā] attained + one’s own + goal, wealth
  7. anusāsanti - teach, instruct, admonish
  8. anuviloketvā - ger.) having looked around
  9. añjalikaraṇīyā - [añjali + karaṇīyā] hands + raising: showing respect by raising folded hands
  10. apalāpāyaṃ - [a + palāpa + ayaṃ] without prattle + this
  11. āraddhosmi - [āraddho + asmi] resolved, resolute + I am
  12. avinipātadhammā - [a + vinipāta + dhammā] not + lower fields + by nature,
  13. bhāvanānuyogamanuyuttā - [bhāvanā + anuyogaṃ + anuyuttā] development + engaging in + practising
  14. cātumāsiniyā - [cātu + māsiniyā] four + months
  15. dakkhiṇeyyā - worthy of donations
  16. dukkhassantaṃ - [dukkha + assa + antaṃ] end of suffering
  17. katakaraṇīyā - [kata + karaṇīyā] done + ought to be done
  18. khīṇāsavā - [khīṇa + āsavā] without + impurities, defilements
  19. komudiyā - moon light
  20. nippalāpāyaṃ - [ni + p + palāpa + ayaṃ] without + chatter + this
  21. niyatā - sure, certainly
  22. ohitabhārā - [ohita + bhārā] laid down + burden
  23. opapātikā - born spontaneously
  24. orambhāgiyānaṃ - [ora + m + bhāga + iyānaṃ] below, inferior + parts, section
  25. ovadanti - instruct, exhort
  26. pāhuneyyā - worthy of hospitality
  27. pannarase - on the 15th day (full moon)
  28. parikkhayā - exhaustion, waste
  29. parikkhīṇabhavasaṃyojanā - [pari + k + khīṇa + bhava + saṃyojanā] completely + destroyed + becoming + fetters
  30. parinibbāyino - one who attains final liberation
  31. parisā - assembly
  32. parivuto - surrounded
  33. patiṭṭhitā - [pa + tiṭṭhitā] established
  34. puṇṇamāya - made full, full moon
  35. puṇṇāya - full
  36. puṭosenāpi - [puṭo + aṃsa + api] container + army: with a provision bag + more over
  37. rattiyā - night
  38. sakideva - only once
  39. sambodhiparāyanā - [sambodhi + parāyanā] complete enlightenment + final
  40. sammadaññāvimuttā - [samma + d + aññā + vimuttā] right + wisdom + liberation
  41. sāre - the innermost, essence, pith
  42. tadahuposathe - [tad + aha + uposathe] that + the day + of Uposathe
  43. tanuttā - reduced
  44. tuṇhībhūtaṃ - silent
  45. vusitavanto - [visita + vanto] fulfilled, accomplished + left
  46. yojanagaṇanāni - [yojana + gaṇanā + ni] a yojana + counting, measure of

Last modified: Sunday, 17 September 2023, 12:39 PM