Namo tassa bhagavato arahato sammāsambuddhassa

3.6.7 Dīghajāṇusuttaṃ

Ekaṃ samayaṃ bhagavā koliyesu viharati kakkarapattaṃ nāma koliyānaṃ nigamo. Atha kho dīghajāṇu koliyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dīghajāṇu koliyaputto bhagavantaṃ etadavoca – ‘‘mayaṃ, bhante, gihī kāmabhogino puttasambādhasayanaṃ ajjhāvasāma, kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhārayāma, jātarūparajataṃ sādayāma. Tesaṃ no, bhante, bhagavā amhākaṃ tathā dhammaṃ desetu ye amhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya, samparāyahitāya samparāyasukhāyā’’ti.

‘‘Cattārome, byagghapajja, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro?

Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā.

Katamā ca, byagghapajja, uṭṭhānasampadā? Idha, byagghapajja, kulaputto yena kammaṭṭhānena jīvikaṃ kappeti – yadi kasiyā, yadi vaṇijjāya, yadi gorakkhena, yadi issattena, yadi rājaporisena, yadi sippaññatarena – tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ.

Ayaṃ vuccati, byagghapajja, uṭṭhānasampadā.

Katamā ca, byagghapajja, ārakkhasampadā?

Idha, byagghapajja, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā bāhābalaparicitā, sedāvakkhittā, dhammikā dhammaladdhā. Te ārakkhena guttiyā sampādeti – ‘kinti me ime bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyu’nti!

Ayaṃ vuccati, byagghapajja, ārakkhasampadā.

Katamā ca, byagghapajja, kalyāṇamittatā?

Idha, byagghapajja, kulaputto yasmiṃ gāme vā nigame vā paṭivasati, tattha ye te honti – gahapatī vā gahapatiputtā vā daharā vā vuddhasīlino, vuddhā vā vuddhasīlino, saddhāsampannā, sīlasampannā, cāgasampannā, paññāsampannā – tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati, yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati.

Ayaṃ vuccati, byagghapajja, kalyāṇamittatā.

Katamā ca, byagghapajja, samajīvitā?

Idha, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti.

Seyyathāpi, byagghapajja, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti – ‘ettakena vā oṇataṃ, ettakena vā unnata’nti; evamevaṃ kho, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti.

Sacāyaṃ, byagghapajja, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti vattāro – ‘udumbarakhādīvāyaṃ kulaputto bhoge khādatī’ti. Sace panāyaṃ, byagghapajja, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro – ‘ajeṭṭhamaraṇaṃvāyaṃ kulaputto marissatī’ti.

Yato ca khoyaṃ, byagghapajja, kulaputto āyañca bhogānaṃ viditvā, vayañca bhogānaṃ viditvā, samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ – ‘evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī’ti.

Ayaṃ vuccati, byagghapajja, samajīvitā.

Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya; devo ca na sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa parihāniyeva pāṭikaṅkhā, no vuddhi; evamevaṃ, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti – itthidhutto, surādhutto, akkhadhutto, pāpamitto pāpasahāyo pāpasampavaṅko.

Evaṃ samuppannānaṃ, byagghapajja, bhogānaṃ cattāri āyamukhāni honti – na itthidhutto, na surādhutto, na akkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi, byagghapajja, mahato taḷākassa cattāri ceva āyamukhāni, cattāri ca apāyamukhāni. Tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya; devo ca sammā dhāraṃ anuppaveccheyya. Evañhi tassa, byagghapajja, mahato taḷākassa vuddhiyeva pāṭikaṅkhā, no parihāni; evamevaṃ kho, byagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti – na itthidhutto, na surādhutto, na akkhadhutto, kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Ime kho, byagghapajja, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya.

Cattārome, byagghapajja, dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya.

Katame cattāro?

Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā. Katamā ca, byagghapajja, saddhāsampadā? Idha, byagghapajja, kulaputto saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ vuccati, byagghapajja, saddhāsampadā.

Katamā ca, byagghapajja, sīlasampadā? Idha, byagghapajja, kulaputto pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, byagghapajja, sīlasampadā.

Katamā ca, byagghapajja, cāgasampadā? Idha, byagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, byagghapajja, cāgasampadā.

Katamā ca, byagghapajja, paññāsampadā? Idha, byagghapajja, kulaputto paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ayaṃ vuccati, byagghapajja, paññāsampadā. Ime kho, byagghapajja, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyā’’ti.

Gotamīvaggo, Dutiyapaṇṇāsakaṃ, Aṭṭhakanipātapāḷi, Aṅguttaranikāyo

 

Vocabulary
  1. ajeṭṭhamaraṇaṃvāyaṃ - [a + jeṭṭha + maraṇaṃ + va + āyaṃ] not + best + death + like + this one
  2. ajjhāvasāma - [ajjhāvasati (2.pl.)] inhabit, live in
  3. anuppaveccheyya - [anu + p + pavecchati (opt.)] give, supply, present
  4. apāyamukhāni - [apāya + mukhāni] decrease + entrance: outlet
  5. āyamukhāni - [āya + mukhāni] increase + entrance: inlet
  6. āyo - revenue, income, entrance
  7. bāhābalaparicitā - [bāhā + bala + paricitā] arm + strength + accumulated
  8. dānasaṃvibhāgarato - [dāna + saṃvibhāga + rato] gift + distribution + enjoying
  9. gorakkho - cowherd
  10. issatta/issattha - archery, an archer
  11. kāmabhogino - [kāma + bhogino] sensual pleasures + enjoyment
  12. kammaṭṭhānena - [kamma + aṭṭhāna (instr.)] action + means of: base of action
  13. nāccogāḷhaṃ - [na + accogāḷhaṃ (aṭi + agāḷhaṃ)] not + too abundant, plentiful
  14. nibbedhikā - [f.] penetration, discrimination
  15. pāpasampavaṅko - [pāpa + sampavaṅko] evil + companion, friend
  16. parihāniyeva - [parihāniya + yeva] causing loss + just
  17. pariyādāya - [pari + y + ādati (ger.)] seize, take hold of, exhaust
  18. payatapāṇi - [payata + pāṇi] pure + hand: generous in giving
  19. pidaheyya - [pidahati (opt.)] cover, close, guard
  20. puttasambādhasayanaṃ - [putta + sambādha + sayanaṃ] son + oppression + bed
  21. sākacchaṃ - conversation, discussion
  22. sallapati - talk with, converse
  23. samāpajjati - [sam + āpajjati] together + undergo, meet, get together
  24. samparāyahitāya - [samparāya + hitāya (dat./inst.)] future life + well being
  25. samparāyasukhāya - [samparāya + sukhāya (dat./inst.)] future life + happiness
  26. samuppannānaṃ - [sam + uppanno (pp. + gen./dat./pl.)] produced, arisen
  27. saṃvidhātuṃ - [saṃ + vidahati (inf.)] arrange, appoint, settle, arrange
  28. sedāvakkhittā - [seda + avakkhittā (avakkhipati-pp.)] sweat + gained by
  29. sippaññatarena - [sippa + aññatara (instr.)] skill, craft + another
  30. taḷākassa - pond, lake
  31. tulādhāro - [tulā + dhāro] scale + holding
  32. udayatthagāminiyā - [udaya + attha + gāminiyā] arising + passing + manner of
  33. udumbarakhādīvāyaṃ - [udumbara + khādī + va + āyaṃ] ficus tree + eating + like + this one
  34. uṭṭhānavīriyādhigatā - [uṭṭhāna + vīriya + adhigatā] exerting + effort + obtained, acquired
  35. vattāro - [vattār] one who speaks
  36. vayo - decay, expenditure, perishing,
  37. vigatamalamaccherena - [vigata + mala + macchera (instr.)] free from + stain, impurity + stinginess, avarice
  38. vīmaṃsāya - [vīmaṃsa (inst.)] investigation, examination
  39. vivareyya - [vivarati (opt.)] open
  40. yācayogo - [yāca + yogo] begged, asked for + engaged in: open handed

Last modified: Sunday, 21 September 2025, 12:20 AM