Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.5.9 Mahācattārīsakasuttaṃ, Part Four
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.
Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?
Micchākammantaṃ ‘micchākammanto’ti pajānāti, sammākammantaṃ ‘sammākammanto’ti pajānāti; sāssa hoti sammādiṭṭhi.
Katamo ca, bhikkhave, micchākammanto? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro – ayaṃ, bhikkhave, micchākammanto.
Katamo ca, bhikkhave, sammākammanto? Sammākammantaṃpahaṃ, bhikkhave, dvāyaṃ vadāmi – atthi, bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko; atthi, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo.
Katamo ca, bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī – ayaṃ, bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko.
Katamo ca, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo?
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī – ayaṃ, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo.
So micchākammantassa pahānāya vāyamati, sammākammantassa upasampadāya; svāssa hoti sammāvāyāmo.
So sato micchākammantaṃ pajahati, sato sammākammantaṃ upasampajja viharati; sāssa hoti sammāsati. Itiyime tayo dhammā sammākammantaṃ anuparidhāvanti anuparivattanti, seyyathidaṃ – sammādiṭṭhi, sammāvāyāmo, sammāsati.
Anupadavaggo, Uparipaṇṇāsapāḷi, Majjhimanikāye