Namo tassa bhagavato arahato sammāsambuddhassa

3.3.5 Mahācattārīsakasuttaṃ, Part Two

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?* Micchāsaṅkappaṃ ‘micchāsaṅkappo’ti pajānāti, sammāsaṅkappaṃ ‘sammāsaṅkappo’ti pajānāti, sāssa hoti sammādiṭṭhi.

‘‘Katamo ca, bhikkhave, micchāsaṅkappo? Kāmasaṅkappo, byāpādasaṅkappo, vihiṃsāsaṅkappo – ayaṃ, bhikkhave, micchāsaṅkappo.

‘‘Katamo ca, bhikkhave, sammāsaṅkappo? Sammāsaṅkappaṃpahaṃ, bhikkhave, dvāyaṃ vadāmi – atthi, bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko; atthi, bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo. Katamo ca, bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko? Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappo – ‘ayaṃ, bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko’’’.

‘‘Katamo ca, bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo? Yo kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā vacīsaṅkhāro – ayaṃ, bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo. So micchāsaṅkappassa pahānāya vāyamati, sammāsaṅkappassa upasampadāya, svāssa hoti sammāvāyāmo. So sato micchāsaṅkappaṃ pajahati, sato sammāsaṅkappaṃ upasampajja viharati; sāssa hoti sammāsati. Itiyime tayo dhammā sammāsaṅkappaṃ anuparidhāvanti anuparivattanti, seyyathidaṃ – sammādiṭṭhi, sammāvāyāmo, sammāsati.

Anupadavaggo, Uparipaṇṇāsapāḷi, Majjhimanikāye

 

Vocabulary
  1. anāsavacittassa - [an + āsava + citta + assa (gen.)] free + from impurities + mind
  2. anuparidhāvanti - [anu + pari + dhāvanti] following + round + go, walk
  3. anuparivattanti - [anu + pari + vattanti] following + round + exist, move on
  4. appanā - thought, reasoning
  5. abhiniropanā - [abhi + ni + ropanā] firmly + planting: mental fixity

* Sammādiṭṭhi pubbaṅgamā hoti: please also refer back to lesson 3.2.2 and 3.2.6.


Last modified: Monday, 30 September 2024, 7:01 PM