Namo tassa bhagavato arahato sammāsambuddhassa


3.1.8 Upaḍḍhasuttaṃ

Evaṃ me sutaṃ:

Ekaṃ samayaṃ bhagavā sakyesu viharati nagarakaṃ nāma sakyānaṃ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: “upaḍḍhamidaṃ, bhante, brahmacariyaṃ, yadidaṃ– kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā”ti.

“Mā hevaṃ, ānanda, mā hevaṃ, ānanda! Sakalamevidaṃ, ānanda, brahmacariyaṃ, yadidaṃ– kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa– ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.

Kathañcānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ; sammāsaṅkappaṃ bhāveti vivekanissitaṃ …pe… sammāvācaṃ bhāveti …pe… sammākammantaṃ bhāveti …pe… sammā-ājīvaṃ bhāveti …pe… sammāvāyāmaṃ bhāveti …pe… sammāsatiṃ bhāveti …pe… sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.

Tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ, yadidaṃ– kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccanti; maraṇadhammā sattā maraṇena parimuccanti; sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. Iminā kho etaṃ, ānanda, pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ, yadidaṃ– kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā”ti.

Avijjāvaggo, Maggasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo


Vocabulary

  1. āgamma – adv. owing to, by means of
  2. bahulīkarissati - [bahulī + karoti + issati] (fut.) much of + will make
  3. bhāvessati - [bhāvati + issati] (fut.) will become
  4. hevaṃ - [hi + evaṃ] surely, this
  5. iminā - idam (instr.) by this
  6. jātidhammā - [jāti + dhammā] birth + having the nature
  7. jarādhammā - [jarā + dhammā] old age + having the nature
  8. kalyāṇamittatā - friendship with the virtuous
  9. kalyāṇamittassetaṃ - [kalyāṇamitta+assa+etaṃ] of the friendship with the virtuous + this
  10. kalyāṇasahāyatā - companionship with the virtuous
  11. kalyāṇasampavaṅkatā - being colleagues of the virtuous
  12. mamañhi mamam - [(acc. of maṃ) + ñ + hi] me + because
  13. maraṇadhammā - subject to death
  14. nagarakaṃ - fortified city
  15. nigamo - little town, marketplace
  16. nirodhanissitaṃ - [nirodha + nissita] (adj.) elimination + dependent, hanging on
  17. nisīdi - aor. sat down
  18. nisinno – pp. having sat down
  19. pāṭikaṅkhaṃ - to be expected
  20. parimuccanti - they are completely liberated
  21. pariyāyena – instr. by this mode of reasoning
  22. sakalamevidaṃ - [sakala + evam + idaṃ] entire + thus + this
  23. sokaparidevadukkhadomanassupāyāsadhammā – [soka+parideva+dukkha+domanassa+upāyāsa+dhammā] subject to sorrow + lamentation + pain + distress + despair
  24. tadamināpetaṃ - [tam/d + iminā +api + etaṃ] thus + in these ways + and + this
  25. upaḍḍhamidaṃ - [upa + aḍḍha + m + idaṃ] one half + this
  26. virāganissitaṃ - given to dispassion
  27. vivekanissitaṃ - given to seclusion
  28. vossaggapariṇāmiṃ - [vossagga + pariṇāmiṃ] relinquishing + handing over

Last modified: Friday, 26 April 2024, 10:20 AM