Namo tassa bhagavato arahato sammāsambuddhassa

1.2.2 Puggalavaggo - The Two Rare Individuals

“Dveme, bhikkhave, puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

Katame dve? Tathāgato ca arahaṃ sammāsambuddho, rājā1 ca cakkavattī. Ime kho, bhikkhave, dve puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānan”ti.

“Dveme, bhikkhave, puggalā loke uppajjamānā uppajjanti acchariyamanussā. Katame dve? Tathāgato ca arahaṃ sammāsambuddho, rājā ca cakkavattī. Ime kho, bhikkhave, dve puggalā loke uppajjamānā uppajjanti acchariyamanussā”ti.

“Dvinnaṃ, bhikkhave, puggalānaṃ kālakiriyā bahuno janassa anutappā hoti. Katamesaṃ dvinnaṃ? Tathāgatassa ca arahato sammāsambuddhassa, rañño ca cakkavattissa. Imesaṃ kho, bhikkhave, dvinnaṃ puggalānaṃ kālakiriyā bahuno janassa anutappā hotī”ti.

Dukanipātapāḷi, Aṅguttaranikāyo


1rājā—nom.sing. follows its own declension.

Vocabulary
  1. cakkavattī - [cakka + vattin] someone who sets the wheel rolling, a universal monarch
  2. dveme - [dve + ime] these two
  3. dvinnaṃ - [dve + gen.] of two
  4. puggalo - an individual, a person
  5. rājā - [rājā (nom. sing)] king

Last modified: Thursday, 30 March 2023, 1:16 PM