Namo tassa bhagavato arahato sammāsambuddhassa

1.3.9 Saṅghabhedasuttaṃ - The Schism in the Saṅgha

Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ānando tadahuposathe pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.

Addasā kho devadatto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ. Disvāna yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca– “ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā”ti.

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca–

“Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho maṃ, bhante, devadatto rājagahe piṇḍāya carantaṃ. Disvāna yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca– ‘ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā’ti. Ajja, bhante, devadatto saṅghaṃ bhindissati, uposathañca karissati saṅghakammāni cā”ti.

 

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi–

“Sukaraṃ sādhunā sādhu,
sādhu pāpena dukkaraṃ
Pāpaṃ pāpena sukaraṃ,
pāpamariyehi dukkaran”ti.

Udānapāḷi, Soṇavaggo


Vocabulary
  1. ajjatagge - [ajja + t + agge] today + future
  2. aññatra - [adv.] elsewhere
  3. āyasmā - the Venerable
  4. bhindissati - [fut.] he will break, split
  5. dānāhaṃ - [idāni + āhaṃ] from now on I
  6. karissāmi - [fut.] I will perform
  7. pāpamariyehi - [pāpa + m + ariyehi] evil, bad + by noble one’s
  8. pāvisi - [aor.] entered
  9. pacchābhattaṃ - [paccha + a + bhattaṃ] after + meal
  10. pattacīvaramādāya - [patta + cīvara + m + ādāya] bowl + upper garment + having dressed
  11. piṇḍāya - for alms
  12. piṇḍapātapaṭikkanto - [piṇḍa + pāta + paṭikkanto] food received in alms bowl + returning
  13. pubbaṇhasamayaṃ - [pubbaṇha + samayaṃ] forenoon + time
  14. tadahuposathe - [tadā + aho + uposathe] then + day + uposatha
  15. udāna - utterance, exclamation
  16. udānesi - [aor.] breathed out/forth, uttered, said
  17. velāyaṃ - [velā + ayaṃ] time + this

Last modified: Sunday, 13 November 2022, 11:24 PM