Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.6.14 Mahācattārīsakasuttaṃ, Part Five
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.
Kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?
Micchāājīvaṃ ‘micchāājīvo’ti pajānāti, sammāājīvaṃ ‘sammāājīvo’ti pajānāti; sāssa hoti sammādiṭṭhi.
Katamo ca, bhikkhave, micchāājīvo?
Kuhanā, lapanā, nemittikatā, nippesikatā, lābhena lābhaṃ nijigīsanatā – ayaṃ, bhikkhave, micchāājīvo.
Katamo ca, bhikkhave, sammāājīvo?
Sammāājīvaṃpahaṃ, bhikkhave, dvāyaṃ vadāmi – atthi, bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko; atthi, bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo.
Katamo ca, bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko?
Idha, bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti – ayaṃ, bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko.
Katamo ca, bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo?
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato micchāājīvā ārati virati paṭivirati veramaṇī – ayaṃ, bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo. So micchāājīvassa pahānāya vāyamati, sammāājīvassa upasampadāya; svāssa hoti sammāvāyāmo. So sato micchāājīvaṃ pajahati, sato sammāājīvaṃ upasampajja viharati; sāssa hoti sammāsati. Itiyime tayo dhammā sammāājīvaṃ anuparidhāvanti anuparivattanti, seyyathidaṃ – sammādiṭṭhi, sammāvāyāmo, sammāsati.
Anupadavaggo, Uparipaṇṇāsapāḷi, Majjhimanikāye
Vocabulary
- kuhanā - fraud, deceit, hypocrisy, scheming
- lapanā - prattling, flattering, talking
- nemittikatā - [nemitti + ka + tā] hinting, insinuation
- nippesikatā - [ni + p + pesikatā] deceiver, juggler
- lābhena lābhaṃ - through gain + gain
- nijigīsanatā/nijigiṁsanatā - covetousness, ardent desire