Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.6.13 Sārandadasuttaṃ
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati sārandade cetiye. Atha kho sambahulā licchavī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavī bhagavā etadavoca – ‘‘satta vo, licchavī, aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te licchavī bhagavato paccassosuṃ. Bhagavā etadavoca –
‘‘Katame ca, licchavī, satta aparihāniyā dhammā?
Yāvakīvañca, licchavī, vajjī abhiṇhaṃ sannipātā bhavissanti sannipātabahulā; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, licchavī, vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā vajjikaraṇīyāni karissanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, licchavī, vajjī apaññattaṃ na paññāpessanti, paññattaṃ na samucchindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, licchavī, vajjī ye te vajjīnaṃ vajjimahallakā te sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca sotabbaṃ maññissanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, licchavī, vajjī yā tā kulitthiyo kulakumāriyo tā na okassa pasayha vāsessanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, licchavī, vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkarissanti garuṃ karissanti mānessanti pūjessanti, tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, licchavī, vajjīnaṃ arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā bhavissati – ‘kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ, āgatā ca arahanto vijite phāsuṃ vihareyyu’nti; vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihāni.
Yāvakīvañca, licchavī, ime satta aparihāniyā dhammā vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti vuddhiyeva, licchavī, vajjīnaṃ pāṭikaṅkhā, no parihānī’’ti.
Vajjisattakavaggo, Paṭhamapaṇṇāsakaṃ, Sattakanipātapāḷi, Aṅguttaranikāyo
Vocabulary
- abbhantarāni - [pl.] interior, internal
- baliṃ - offering
- kulakumāriyo - [kula + kumāriyo] clan + girl, young woman
- kulitthiyo - lady, woman of good family
- maññissanti - [maññati (fut.)] believe
- okassa - [gen.] house, dwelling
- paññattaṃ - [paññapeti (pp.)] make known
- parihāpessanti - [parihāpeti (caus., fut.)] abandon, diminish
- pasayha - [instr.] by force, with violence
- phāsuṃ - comfortable, pleasant
- samādāya - [samādādiyati (ger.)] proceed, act in accordance, undertake
- samaggā - [harmonious, friendly, with empathy
- samucchindissanti - [samucchindati (fut.)] break off, extirpate
- sandississanti - [sandissati (ft.)] will be seen
- sannipātā - congregation, assembly
- satidovāriko - [sati + dovāriko] awareness + gatekeeper
- sotabbaṃ - [suṇoti/ suṇati (fpp.)] hear, listen
- suddhamattānaṃ - [su + d + dhama + attānaṃ] well + blow + oneself
- susaṃvihitā - [su + saṃvidahati (pp.)] well + arrange, accomplish, dispose
- vajjikaraṇīyāni - [vajji + karaṇīyāni] Vajjans + duty, business
- vajjimahallakā - [vajji + mahallakā] Vajjans + old, aged
- vāsessanti - [vāseti (caus., fut.)] make to dwell, live
- yāvakīvañca - [yāva + kīvant + ca] as far as + how much + and