Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.6.11 Paṭhamasamajīvīsuttaṃ
Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena nakulapituno gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho nakulapitā ca gahapati nakulamātā ca gahapatānī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca–
“Yato me, bhante, nakulamātā gahapatānī daharasseva daharā ānītā, nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā, kuto pana kāyena! Iccheyyāma mayaṃ, bhante, diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitun”ti. Nakulamātāpi kho gahapatānī bhagavantaṃ etadavoca– “yatohaṃ, bhante, nakulapituno gahapatissa daharasseva daharā ānītā, nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā, kuto pana kāyena! Iccheyyāma mayaṃ, bhante, diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitun”ti.
“Ākaṅkheyyuṃ ce, gahapatayo, ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ ubhova assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ passantī”ti
“Ubho saddhā vadaññū ca, saññatā dhammajīvino;
te honti jānipatayo, aññamaññaṃ piyaṃvadā.
Atthāsaṃ pacurā honti, phāsukaṃ upajāyati;
amittādummanā honti, ubhinnaṃ samasīlinaṃ.
Idha dhammaṃ caritvāna, samasīlabbatā1 ubho;
nandino devalokasmiṃ, modanti kāmakāmino”ti.
Puññābhisandavaggo, Catukkanipātapāḷi, Aṅguttaranikāyo
1. sīlabbata/ sīlavata—here taken as the way of living a virtuous life where both wife and husband perform meditorious deeds in mutual understanding. sīlabbataparāmāsa is the extreme practise of rites and rituals with the understanding, that they suffice to reach the state of liberation. A person reaching the first stage of liberation, a sotāpanna, looses any attachment towards sīlabbata and leaves behind these practises and leaves behind sakkāyadiṭṭhi and vicikicchā as well.
Vocabulary
- abhisamparāyañca - [abhi + samparāya + ca] on/to + future state/next world + and
- amittādummanā - [amitta + a + dummana] no enmity + sad
- ānītā - [āneti (pp.)] brought, fetched
- aticaritā - [aticarati (pp.)] to transgress, commit adultery
- dahara - young, small
- diṭṭhe dhamma - visible + state, determined by sight: this world
- jānipatayo - [jāni + patayo/jaya + ṃ + pati] wife + husband
- kāmakāmino - [kāma + kāmino] lit. pleasure loving; fond of, striving
- pacurā - [adj.] many, abundant
- phāsuka - [adj.] pleasant
- piyaṃvadā - [piya + ṃ + vadā] affable, speaking pleasantly
- samacāgā - [sama + cāga] equally + generosity, abandoning
- samasīlina - [sama + sīlina] same + disposition of virtue
- saññatā - [sañjānāti (pp.)] restrained, self-controlled
- susumāra/suṃsumāra - crocodile
- ubhinnaṃ - [ubho (gen.)] both
- vadaññū - lit. easily spoken to; kind, bountiful