Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.6.10 Sīlānisaṃsakathā
Kimānisaṃsaṃ sīlanti avippaṭisārādi-anekaguṇapaṭilābhānisaṃsaṃ. Vuttañhetaṃ– “avippaṭisāratthāni kho, ānanda, kusalāni sīlāni avippaṭisārānisaṃsānī”ti.
Aparampi vuttaṃ “pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāya. Katame pañca? Idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati, ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.
Puna caparaṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati, ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ gahapatayo sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto, ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ gahapatayo sīlavā sīlasampanno asammūḷho kālaṃ karoti, ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ gahapatayo sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāyā”ti
Sīlaniddeso, Paṭhamobhāgo, Visuddhimaggo
Vocabulary
- amaṅkubhūto - [a + maṅku + bhūto] not + confused + made
- anekaguṇapaṭilābhānisaṃsaṃ - [aneka + guṇa + paṭilābha + ānisaṃsaṃ] not + one (some, many) + quality + acquisition + benefit, advantage
- appamādādhikaraṇaṃ - [a + p + pamāda + ādhikaraṇaṃ] (not + negligent) with zeal, vigilance + in consequence of
- asammūḷho - [a + sammūḷho] not + foolish, bewildered
- avippaṭisārānisaṃsānī - [a + vi + p + paṭisāra + ānisaṃsānī] absence of regret + advantage
- avippaṭisāratthāni - [a + vi + p + paṭisāra + atthāni] absence of regret + reason
- bhogakkhandhaṃ - [bhoga + k + khandhaṃ] possession + amount of: great wealth not one + quality + acquisition + benefit
- sīlasampadāya - [sīla + sampadā (instr. sing.)] practice, attainment, acquisition
- sīlavato - [sīla + vant (nom.pl.)] being virtuous, observing
- visārado - confident, self-possessed