Namo tassa bhagavato arahato sammāsambuddhassa

3.6.6 Siṅgālasuttaṃ, Part Two - Suhadamitto

(Suhadamitto) ‘‘Cattārome, gahapatiputta, mittā suhadā veditabbā. Upakāro mitto suhado veditabbo, samānasukhadukkho mitto suhado veditabbo, atthakkhāyī mitto suhado veditabbo, anukampako mitto suhado veditabbo.

Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo.

Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti. Imehi kho, gahapatiputta, catūhi ṭhānehi upakāro mitto suhado veditabbo.

Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo.

Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitaṃpissa atthāya pariccattaṃ hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi samānasukhadukkho mitto suhado veditabbo.

Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo.

Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhati. Imehi kho, gahapatiputta, catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo.

Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo.

Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anukampako mitto suhado veditabbo’’ti.

(Chaddisāpaṭicchādanakaṇḍaṃ) Kathañca, gahapatiputta, ariyasāvako chaddisāpaṭicchādī hoti?

Cha imā, gahapatiputta, disā veditabbā. Puratthimā disā mātāpitaro veditabbā, dakkhiṇā disā ācariyā veditabbā, pacchimā disā puttadārā veditabbā, uttarā disā mittāmaccā veditabbā, heṭṭhimā disā dāsakammakarā veditabbā, uparimā disā samaṇabrāhmaṇā veditabbā.

Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā – bhato ne bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjāmi, atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassāmīti.

Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti. Pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādenti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṃ anukampanti. Evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.

Pañcahi kho, gahapatiputta, ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā – uṭṭhānena upaṭṭhānena sussusāya pāricariyāya sakkaccaṃ sippapaṭiggahaṇena. Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā pañcahi ṭhānehi antevāsiṃ anukampanti – suvinītaṃ vinenti, suggahitaṃ gāhāpenti, sabbasippassutaṃ samakkhāyino bhavanti, mittāmaccesu paṭiyādenti, disāsu parittāṇaṃ karonti. Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pañcahi ṭhānehi antevāsiṃ anukampanti. Evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.

Pañcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā – sammānanāya anavamānanāya anaticariyāya issariyavossaggena alaṅkārānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampati – susaṃvihitakammantā ca hoti, saṅgahitaparijanā ca, anaticārinī ca, sambhatañca anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṃ anukampati. Evamassa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.

Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhātabbā – dānena peyyavajjena atthacariyāya samānattatāya avisaṃvādanatāya. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaṃ anukampanti – pamattaṃ rakkhanti, pamattassa sāpateyyaṃ rakkhanti, bhītassa saraṇaṃ honti, āpadāsu na vijahanti, aparapajā cassa paṭipūjenti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.

Pañcahi kho, gahapatiputta, ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhātabbā – yathābalaṃ kammantasaṃvidhānena bhattavetanānuppadānena gilānupaṭṭhānena acchariyānaṃ rasānaṃ saṃvibhāgena samaye vossaggena. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā pañcahi ṭhānehi ayyirakaṃ anukampanti – pubbuṭṭhāyino ca honti, pacchā nipātino ca, dinnādāyino ca, sukatakammakarā ca, kittivaṇṇaharā ca. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayyirakaṃ anukampanti. Evamassa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.

Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhātabbā – mettena kāyakammena mettena vacīkammena mettena manokammena anāvaṭadvāratāya āmisānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā chahi ṭhānehi kulaputtaṃ anukampanti – pāpā nivārenti, kalyāṇe nivesenti, kalyāṇena manasā anukampanti, assutaṃ sāventi, sutaṃ pariyodāpenti, saggassa maggaṃ ācikkhanti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā imehi chahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā’’ti. …

Pāthikavaggapāḷi, Dīghanikāyo

 

Vocabulary
  1. ācikkhati - tell, announce
  2. alaṅkārānuppadānena - [alaṅkārā + anu + uppadāna (ins.)] adornment + giving
  3. āmisānuppadānena - [āmisāna + uppadāna (ins.)] food + providing, generating
  4. anaticārinī - [an + aticāri/inī] not + transgression, sin, adultery
  5. anavamānanāya - [an + avamānanā (instr.)] not + contempt, disregard, disrespect
  6. anāvaṭadvāratāya - [an + āvaṭa + dvāra + tā] not + shut, closed + door
  7. antevāsinā - [f.] apprentice, student, pupil
  8. anuppadassāmīti - [anuppadeti (ft., 1st., sng.) + ti] I will give out
  9. āpadāsu - [loc.] misfortune
  10. appaṭibhayo - [a + p + paṭibhayā] free from fear, terror
  11. atthakkhāyī - [attha + akkhāyī] benefit, wealth + telling: giving good advice
  12. avisaṃvādanatāya - [a + visaṃvādanatā (ins.)] not + deceiving, lying
  13. ayyirakena - [ayyiraka/ ayiraka (ins.)] nobleman, master
  14. bhattavetanānuppadānena - [bhatta + vetana + anu + uppadānena] food + wages + providing
  15. bhītassa - [bhīto + assa (gen.)] fearful
  16. chaddisāpaṭicchādanakaṇḍaṃ - [cha + d + disā + paṭicchādana + kaṇḍaṃ] six + directions, quarters + concealment, covering + section, chapter
  17. gāhāpenti - [caus.] cause to be taken, deliver to
  18. guyhamassa - [guyham + assa (gen.)] secret
  19. issariyavossaggena - [issariya + vossagga (instr.)] dominion + handing over, relinquish
  20. kammantasaṃvidhānena - [kammanta + saṃvidhāna] work + appointing, arrangement
  21. kittivaṇṇaharā - [kitti + vaṇṇa + harā renown + report + taking, caring
  22. nivāreti - [caus.] ward off, prevent
  23. niveseti - [caus.] fix, cause to settle, establish
  24. paccupaṭṭhitā - [paccupaṭṭhahati (pp.)] provided, offered, at one’s disposal
  25. pariccattaṃ - [pari + c + cajati (pp.)] given up, sacrificed
  26. pariyodāpenti - [pl.] purify, cleanse
  27. pasaṃsati - praise
  28. paṭipūjenti - [pl.] honour, revere
  29. paṭiyādenti - [pl.] prepare, provide
  30. pubbuṭṭhāyino - [pubbe + uṭṭhāyino] before + getting up
  31. samakkhāyino - [saṃ + akkhāyino] with + telling, relating
  32. samānasukhadukkho - [samāna + sukha + dukkho] equal + happy + unhappy
  33. sambhatañca - [saṃ + bhataṃ + ca] with + supported, maintained + and
  34. sammānanāya - [sammāna/ā + (instr.)] honour, veneration
  35. saṅgahitaparijanā - [saṅgahita + parijanā] kindly treated, friendly + servants, attendants
  36. sāpateyya - [n.] wealth, possession, property
  37. sāveti - hear
  38. sippapaṭiggahaṇena - [sippa + paṭi + g + gahaṇena] skill, art + accepting, receiving
  39. suhado - affectionate, friendly
  40. susaṃvihitakammantā - [su + saṃvihita + kammantā] well + arranged + work, duty
  41. sussusāya - [sussusā (f., instr.)] wish to hear, obedience, attendance
  42. taddiguṇaṃ - [tad + di + guṇaṃ] thus + two, twofold + part, quality
  43. upaṭṭhānena - [instr.] attendance, service
  44. vijahati - forsake, relinquish
  45. vinenti - put away; instruct, conquer, train

Last modified: Sunday, 21 September 2025, 12:05 AM