Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.6.6 Siṅgālasuttaṃ, Part Two - Suhadamitto
(Suhadamitto) ‘‘Cattārome, gahapatiputta, mittā suhadā veditabbā. Upakāro mitto suhado veditabbo, samānasukhadukkho mitto suhado veditabbo, atthakkhāyī mitto suhado veditabbo, anukampako mitto suhado veditabbo.
Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo.
Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti. Imehi kho, gahapatiputta, catūhi ṭhānehi upakāro mitto suhado veditabbo.
Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo.
Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitaṃpissa atthāya pariccattaṃ hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi samānasukhadukkho mitto suhado veditabbo.
Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo.
Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhati. Imehi kho, gahapatiputta, catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo.
Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo.
Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anukampako mitto suhado veditabbo’’ti.
…
(Chaddisāpaṭicchādanakaṇḍaṃ) Kathañca, gahapatiputta, ariyasāvako chaddisāpaṭicchādī hoti?
Cha imā, gahapatiputta, disā veditabbā. Puratthimā disā mātāpitaro veditabbā, dakkhiṇā disā ācariyā veditabbā, pacchimā disā puttadārā veditabbā, uttarā disā mittāmaccā veditabbā, heṭṭhimā disā dāsakammakarā veditabbā, uparimā disā samaṇabrāhmaṇā veditabbā.
Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā – bhato ne bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjāmi, atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassāmīti.
Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti. Pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādenti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṃ anukampanti. Evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.
Pañcahi kho, gahapatiputta, ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā – uṭṭhānena upaṭṭhānena sussusāya pāricariyāya sakkaccaṃ sippapaṭiggahaṇena. Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā pañcahi ṭhānehi antevāsiṃ anukampanti – suvinītaṃ vinenti, suggahitaṃ gāhāpenti, sabbasippassutaṃ samakkhāyino bhavanti, mittāmaccesu paṭiyādenti, disāsu parittāṇaṃ karonti. Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pañcahi ṭhānehi antevāsiṃ anukampanti. Evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.
Pañcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā – sammānanāya anavamānanāya anaticariyāya issariyavossaggena alaṅkārānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampati – susaṃvihitakammantā ca hoti, saṅgahitaparijanā ca, anaticārinī ca, sambhatañca anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṃ anukampati. Evamassa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.
Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhātabbā – dānena peyyavajjena atthacariyāya samānattatāya avisaṃvādanatāya. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaṃ anukampanti – pamattaṃ rakkhanti, pamattassa sāpateyyaṃ rakkhanti, bhītassa saraṇaṃ honti, āpadāsu na vijahanti, aparapajā cassa paṭipūjenti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.
Pañcahi kho, gahapatiputta, ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhātabbā – yathābalaṃ kammantasaṃvidhānena bhattavetanānuppadānena gilānupaṭṭhānena acchariyānaṃ rasānaṃ saṃvibhāgena samaye vossaggena. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā pañcahi ṭhānehi ayyirakaṃ anukampanti – pubbuṭṭhāyino ca honti, pacchā nipātino ca, dinnādāyino ca, sukatakammakarā ca, kittivaṇṇaharā ca. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayyirakaṃ anukampanti. Evamassa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.
Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhātabbā – mettena kāyakammena mettena vacīkammena mettena manokammena anāvaṭadvāratāya āmisānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā chahi ṭhānehi kulaputtaṃ anukampanti – pāpā nivārenti, kalyāṇe nivesenti, kalyāṇena manasā anukampanti, assutaṃ sāventi, sutaṃ pariyodāpenti, saggassa maggaṃ ācikkhanti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā imehi chahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā’’ti. …
Pāthikavaggapāḷi, Dīghanikāyo
Vocabulary
- ācikkhati - tell, announce
- alaṅkārānuppadānena - [alaṅkārā + anu + uppadāna (ins.)] adornment + giving
- āmisānuppadānena - [āmisāna + uppadāna (ins.)] food + providing, generating
- anaticārinī - [an + aticāri/inī] not + transgression, sin, adultery
- anavamānanāya - [an + avamānanā (instr.)] not + contempt, disregard, disrespect
- anāvaṭadvāratāya - [an + āvaṭa + dvāra + tā] not + shut, closed + door
- antevāsinā - [f.] apprentice, student, pupil
- anuppadassāmīti - [anuppadeti (ft., 1st., sng.) + ti] I will give out
- āpadāsu - [loc.] misfortune
- appaṭibhayo - [a + p + paṭibhayā] free from fear, terror
- atthakkhāyī - [attha + akkhāyī] benefit, wealth + telling: giving good advice
- avisaṃvādanatāya - [a + visaṃvādanatā (ins.)] not + deceiving, lying
- ayyirakena - [ayyiraka/ ayiraka (ins.)] nobleman, master
- bhattavetanānuppadānena - [bhatta + vetana + anu + uppadānena] food + wages + providing
- bhītassa - [bhīto + assa (gen.)] fearful
- chaddisāpaṭicchādanakaṇḍaṃ - [cha + d + disā + paṭicchādana + kaṇḍaṃ] six + directions, quarters + concealment, covering + section, chapter
- gāhāpenti - [caus.] cause to be taken, deliver to
- guyhamassa - [guyham + assa (gen.)] secret
- issariyavossaggena - [issariya + vossagga (instr.)] dominion + handing over, relinquish
- kammantasaṃvidhānena - [kammanta + saṃvidhāna] work + appointing, arrangement
- kittivaṇṇaharā - [kitti + vaṇṇa + harā renown + report + taking, caring
- nivāreti - [caus.] ward off, prevent
- niveseti - [caus.] fix, cause to settle, establish
- paccupaṭṭhitā - [paccupaṭṭhahati (pp.)] provided, offered, at one’s disposal
- pariccattaṃ - [pari + c + cajati (pp.)] given up, sacrificed
- pariyodāpenti - [pl.] purify, cleanse
- pasaṃsati - praise
- paṭipūjenti - [pl.] honour, revere
- paṭiyādenti - [pl.] prepare, provide
- pubbuṭṭhāyino - [pubbe + uṭṭhāyino] before + getting up
- samakkhāyino - [saṃ + akkhāyino] with + telling, relating
- samānasukhadukkho - [samāna + sukha + dukkho] equal + happy + unhappy
- sambhatañca - [saṃ + bhataṃ + ca] with + supported, maintained + and
- sammānanāya - [sammāna/ā + (instr.)] honour, veneration
- saṅgahitaparijanā - [saṅgahita + parijanā] kindly treated, friendly + servants, attendants
- sāpateyya - [n.] wealth, possession, property
- sāveti - hear
- sippapaṭiggahaṇena - [sippa + paṭi + g + gahaṇena] skill, art + accepting, receiving
- suhado - affectionate, friendly
- susaṃvihitakammantā - [su + saṃvihita + kammantā] well + arranged + work, duty
- sussusāya - [sussusā (f., instr.)] wish to hear, obedience, attendance
- taddiguṇaṃ - [tad + di + guṇaṃ] thus + two, twofold + part, quality
- upaṭṭhānena - [instr.] attendance, service
- vijahati - forsake, relinquish
- vinenti - put away; instruct, conquer, train