Namo tassa bhagavato arahato sammāsambuddhassa

3.6.3 Parābhavasuttaṃ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Parābhavantaṃ purisaṃ, mayaṃ pucchāma gotama,
Bhagavantaṃ, puṭṭhumāgamma, kiṃ parābhavato mukhaṃ.’’

‘‘Suvijāno bhavaṃ hoti, suvijāno, parābhavo,
Dhammakāmo bhavaṃ hoti, dhammadessī parābhavo.’’

‘‘Iti hetaṃ vijānāma, paṭhamo so parābhavo;
Dutiyaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ.’’

‘‘Asantassa piyā honti, sante na kurute piyaṃ,
Asataṃ dhammaṃ roceti, taṃ parābhavato mukhaṃ.’’

‘‘Iti hetaṃ vijānāma, dutiyo so parābhavo;
Tatiyaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ.’’

‘‘Niddāsīlī sabhāsīlī, anuṭṭhātā ca yo naro,
Alaso kodhapaññāṇo, taṃ parābhavato mukhaṃ.’’

‘‘Iti hetaṃ vijānāma, tatiyo so parābhavo;
Catutthaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ.’’

‘‘Yo mātaraṃ vā pitaraṃ vā, jiṇṇakaṃ gatayobbanaṃ,
Pahu santo na bharati, taṃ parābhavato mukhaṃ.’’

‘‘Iti hetaṃ vijānāma, catuttho so parābhavo;
Pañcamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ.’’

‘‘Yo brāhmaṇaṃ vā samaṇaṃ vā, aññaṃ vāpi vanibbakaṃ,
Musāvādena vañceti, taṃ parābhavato mukhaṃ.’’

‘‘Iti hetaṃ vijānāma, pañcamo so parābhavo;
Chaṭṭhamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ.’’

‘‘Pahūtavitto puriso, sahirañño sabhojano,
Eko bhuñjati sādūni, taṃ parābhavato mukhaṃ.’’

‘‘Iti hetaṃ vijānāma, chaṭṭhamo so parābhavo;
Sattamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ.’’

‘‘Jātitthaddho dhanatthaddho, gottatthaddho ca yo naro,
Saññātiṃ atimaññeti, taṃ parābhavato mukhaṃ.’’

‘‘Iti hetaṃ vijānāma, sattamo so parābhavo;
Aṭṭhamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ.’’

‘‘Itthidhutto surādhutto, akkhadhutto ca yo naro,
Laddhaṃ laddhaṃ vināseti, taṃ parābhavato mukhaṃ.’’

‘‘Iti hetaṃ vijānāma, aṭṭhamo so parābhavo,
Navamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ.’’

‘‘Sehi dārehi asantuṭṭho, vesiyāsu padissati,
Dissati paradāresu, taṃ parābhavato mukhaṃ.’’

‘‘Iti hetaṃ vijānāma, navamo so parābhavo;
Dasamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ.’’

‘‘Atītayobbano poso, āneti timbarutthaniṃ,
Tassā issā na supati, taṃ parābhavato mukhaṃ.’’

‘‘Iti hetaṃ vijānāma, dasamo so parābhav,;
Ekādasamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ.’’

‘‘Itthiṃ soṇḍiṃ vikiraṇiṃ, purisaṃ vāpi tādisaṃ,
Issariyasmiṃ ṭhapeti, taṃ parābhavato mukhaṃ.’’

‘‘Iti hetaṃ vijānāma, ekādasamo so parābhavo;
Dvādasamaṃ bhagavā brūhi, kiṃ parābhavato mukhaṃ.’’

‘‘Appabhogo mahātaṇho, khattiye jāyate kule,
So ca rajjaṃ patthayati, taṃ parābhavato mukhaṃ.

Ete parābhave loke, paṇḍito samavekkhiya,
Ariyo dassanasampanno, sa lokaṃ bhajate siva’’nti.

Uragavaggo, Suttanipātapāḷi, Khuddakanikāye

 

Vocabulary
  1. akkhadhutto - [akkha + dhutto] gambling + (leading a) wild life
  2. āneti - bring, fetch
  3. anuṭṭhātā - not getting up
  4. asantassa - of non-peaceful character
  5. asataṃ - [a + sato / a + santo] not being, not being good, wicked
  6. atimaññeti - despise, being arrogant
  7. bhajate - [bhajatie (med.)] associate, keep company with
  8. dessī - hating
  9. dhanatthaddho - wealth, possession + selfish
  10. gatayobbanaṃ - [gata + yobbanaṃ] gone beyond + youth
  11. gottatthaddho - clan + selfish
  12. itthidhutto - [itthi + dhutto] women + (leading a) wild life
  13. jātitthaddho - birth + selfish
  14. jiṇṇakaṃ - gone old
  15. kodhapaññāṇo - [kodha + paññāṇo] full of anger
  16. kurute - [karoti (med.)] make, do
  17. mukham - mouth, entrance, cause of
  18. niddāsīlī - [nidda + sīlī] slothful, drowsy + having the habit of
  19. patthayati/pattheti - long for, desire, crave
  20. parābhavo - destruction, ruin
  21. paradāresu - [para + dāresu] other + amongst wives
  22. puṭṭhumāgamma - [puṭṭhuṃ + āgamma] having come to ask
  23. roceti - [rocati (caus.)] being pleased, to agree to
  24. sabhāsīlī - [sabhā + sīlī] company, assembly + having the habit of: adhering to company
  25. sabhojano - with food
  26. sādu - sweet, pleasant
  27. sahirañño - with gold
  28. sivo - fortunate, blessed
  29. soṇḍiṃ - drunkard
  30. surādhutto - [surā + dhutto] drinks + (leading a) wild life
  31. suvijāno - [su + vijāno] well + knowing, perceiving
  32. timbaru - certain tree (nux vomica)
  33. timbarutthaniṃ - expression for a woman related to their breasts
  34. vanibbaka - travelling merchant
  35. vañceti - deceive, cheat
  36. vikiraṇiṃ - scattering, sprinkling
  37. vināseti - [vi + nassati (caus.)] cause destruction, ruin

Last modified: Saturday, 20 September 2025, 12:23 PM