Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.5.12 Aṅkurapetavatthu
“Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā.
Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.
Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Na tassa pattaṃ bhindeyya, mittadubbho hi pāpako”ti.
“Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Samūlampi taṃ abbuhe, attho ce tādiso siyā’’ti.
“Yassekarattimpi ghare vaseyya, yatthannapānaṃ puriso labhetha;
Na tassa pāpaṃ manasāpi cintaye, kataññutā sappurisehi vaṇṇitā.
Yassekarattimpi ghare vaseyya, annena pānena upaṭṭhito siyā;
Na tassa pāpaṃ manasāpi cintaye, adubbhapāṇī dahate mittadubbhiṃ.
Yo pubbe katakalyāṇo, pacchā pāpena hiṃsati;
Allapāṇihato poso, na so bhadrāni passatī’’ti.
Ubbarivaggo, Petavatthupāḷi, Khuddakanikāye
Vocabulary
- abbuhe/abbuyha - [abbuhati/abbahati (ger.)] pull, draw
- adubbhapāṇī - [a + dubbha + pāṇī] not + hurting, deceiving + hand
- allapāṇihato - [alla + pāṇi + hato] clean + hand + killed
- bhañjeyya - [opt.] should break
- bhindeyya - [opt.] should split
- chāyā - shade
- mittadubbho - [mitta + dubbho] friend + deceiving, hurting
- nisīdeyya - [opt.] should sit
- patta - leave
- sākhaṃ - branch
- sayeyya - [opt.] should sleep
- upaṭṭhito - [upaṭṭhahati (pp.)] served, provided, attended to
- yassekarattimpi - [yassa + eka + rattiṃ + pi] of, whose + one + night + even
- yatthannapānaṃ - [yattha + annaṃ + pānaṃ] where + food + drink