Pali
Namo tassa bhagavato arahato sammāsambuddhassa
3.5.8 Methunasuttaṃ
… “Kiṃ pana, bho gotama, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampī”ti? “Idha, brāhmaṇa, ekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati; api ca kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati. So taṃ assādeti , taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho, brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi. Ayaṃ vuccati, brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati, saṃyutto methunena saṃyogena na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.
“Puna caparaṃ, brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati; api ca kho mātugāmena saddhiṃ sañjagghati saṃkīḷati saṃkelāyati. So taṃ assādeti , taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho, brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi. Ayaṃ vuccati, brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati, saṃyutto methunena saṃyogena na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.
…pe…1 napi mātugāmena saddhiṃ sañjagghati saṃkīḷati saṃkelāyati; api ca kho mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati .…pe… napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati; api ca kho mātugāmassa saddaṃ suṇāti tirokuṭṭaṃ2 vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā …pe… napi mātugāmassa saddaṃ suṇāti tirokuṭṭaṃ vā tiropākāravāṃ hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā; api ca kho yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tāni anussarati …pe… napi yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tāni anussarati; api ca kho passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi3 samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ …pe… napi passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ; api ca kho aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. So taṃ assādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho, brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi. Ayaṃ vuccati, brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi. …
Mahāyaññavaggo, Paṭhamapaṇṇāsakaṃ, Sattakanipātapāḷi, Aṅguttaranikāyo
1. …pe…—here refers to the respective sentences before and always adds the last.
2. kuṭṭaṃ / kuḍḍaṃ / pākāraṃ these are walls made of different materials like wattle and daub, bricks, stone and wood. Tiro is from the outside of these walls.
3. pañcahi kāmaguṇehi — sensual pleasures that are enjoyed by any of the five senses.
Vocabulary
- anussarati - to remember
- assādeti - taste, relish
- bhaṇantiyā - speaking
- chiddampi - [chiddaṃ + api] perforated, having holes
- dvayaṃdvayasamāpattiṃ - [dvaya + dvaya + samāpatti] two + entered upon, sexual intercourse
- gāyantiyā - singing
- gahapatiṃ - householder
- gahapatiputtaṃ - householder’s son
- hasitalapitakīḷitāni - [hasita + lapita + kīḷitāni] laughing + talking + playing, amusing
- kāmaguṇehi - [kāma + guṇa + ehi] sensual pleasures
- kammāsampī - [kammāsa + api] blemished, variegated
- khaṇḍampi - [khaṇḍa + api] broken
- mātugāmena - women, womenfolk
- methunena - [instr.] sexual intercourse
- nikāmeti - not strive after
- paṇidhāya - [paṇidahati (ger.)] aspiring for, attending to
- paricārayamānaṃ - indulging in
- paridevehi - lamentation, wailing
- paṭijānamāno - [paṭijānati + māno] approving, promising, knowing
- pekkhati - to look at
- rodantiyā - crying
- sādiyati - lit. enjoy for oneself, agree to
- saṃkīḷati - to play
- saṃkelāyati - amuse oneself
- saṃyogena - bond, fetter
- saṃyutto - [pp.] tied, connected
- sabalampi - [sabala + api] inconsistent, spotted
- samāpajjati - to enter upon
- samaṅgībhūtaṃ - possessed of, provided with
- samappitaṃ - [samappeti (pp)] possessed of, endowed with
- sañjagghati - to joke
- ucchādanaparimaddananhāpanasambāhanaṃ - [ucchādana + parimadda + nahāpana] anointing perfumes and oil rubbing, massage rubbing, shampooing
- upāyāsa - trouble, unrest, disturbance
- upanijjhāyati - to consider, to look at
- vitti - joy, happiness