Namo tassa bhagavato arahato sammāsambuddhassa

3.4.6 Cundasuttaṃ, Part One

“Kathañca, cunda, catubbidhaṃ vācāya asoceyyaṃ hoti?

Idha, cunda, ekacco musāvādī hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho– ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti so ajānaṃ vā āha ‘jānāmī’ti, jānaṃ vā āha ‘na jānāmī’ti; apassaṃ vā āha ‘passāmī’ti, passaṃ vā āha ‘na passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.

Pisuṇavāco hoti. Ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.

Pharusavāco hoti. Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.

Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī; anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho, cunda, catubbidhaṃ vācāya asoceyyaṃ hoti.

Kathañca, cunda, catubbidhaṃ vācāya soceyyaṃ hoti?

Idha, cunda, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho– ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti, so ajānaṃ vā āha ‘na jānāmī’ti, jānaṃ vā āha ‘jānāmī’ti, apassaṃ vā āha ‘na passāmī’ti, passaṃ vā āha ‘passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

Pisuṇaṃ vācaṃ pahāya, pisuṇāya vācāya paṭivirato hoti– na ito sutvā amutra akkhātā imesaṃ bhedāya, na amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.

Pharusaṃ vācaṃ pahāya, pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.

Samphappalāpaṃ pahāya, samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī; nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho, cunda, catubbidhaṃ vācāya soceyyaṃ hoti.”

Jāṇussoṇivaggo, Dasakanipātapāḷi, Aṅguttaranikāyo

 

Vocabulary
  1. aṇḍakā - harsh, insolent
  2. abhinīto - [abhi + neti (pp.)] brought to, oblige by
  3. asamādhisaṃvattanikā - [ a + samādhi + saṃ + vattani + kā] not + concentration + proceeding
  4. āmisakiñcikkhahetu - [āmisa + kiñcikkha + hetu] gain + little + sake of, reason
  5. ehambho - [ehi + tvam + ambho] come you, hello! hey!
  6. kakkasa - [adj.] rough, harsh
  7. kodhasāmantā - [kodha + sāmantā] anger + neighbouring
  8. parakaṭukā - [para + kaṭukā] others + sharp, bitter
  9. parābhisajjanī - [para + abhisajjanī] others + cursing, scolding
  10. bhinna - [bhindati (pp.)] broken, split up
  11. bhettā - [bhettar (nom.sing.)] a breaker, divider
  12. vaggārāmo - [vagga + arāmo] division, section + fond of
  13. sakkhipuṭṭho - [sa + akkhi + puṭṭho] as an eyewitness + asked
  14. soceyya - [nt.] purity

Last modified: Monday, 21 July 2025, 9:39 AM