Namo tassa bhagavato arahato sammāsambuddhassa

3.2.8 Bījavaggo

… “Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti yathayidaṃ, bhikkhave, micchādiṭṭhi.

Micchādiṭṭhiyā, bhikkhave, samannāgatā sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī”ti.

“Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti yathayidaṃ, bhikkhave, sammādiṭṭhi.

Sammādiṭṭhiyā, bhikkhave, samannāgatā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī”ti.

“Micchādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti.

Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, pāpikā.

Seyyathāpi, bhikkhave, nimbabījaṃ vā kosātakibījaṃ vā tittakalābubījaṃ vā allāya pathaviyā nikkhittaṃ yañceva pathavirasaṃ upādiyati yañca āporasaṃ upādiyati sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu? Bījaṃ hissa , bhikkhave, pāpakaṃ. Evamevaṃ kho, bhikkhave, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ …pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti.

Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, pāpikā”ti.

“Sammādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ …pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, bhaddikā. Seyyathāpi, bhikkhave, ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya pathaviyā nikkhittaṃ yañceva pathavirasaṃ upādiyati yañca āporasaṃ upādiyati sabbaṃ taṃ madhurattāya sātattāya asecanakattāya saṃvattati.

Taṃ kissa hetu? Bījaṃ hissa, bhikkhave, bhaddakaṃ.

Evamevaṃ kho, bhikkhave, sammādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ …pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.

Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, bhaddikā”ti

Ekadhammapāḷi, Ekakanipātapāḷi, Aṅguttaranikāyo

 

Vocabulary
  1. ahitāya - [a + hita + aya (gen., dat.)] not of any benefit
  2. akantāya - [a + kanta + aya] not desired
  3. allā - moist, wet
  4. amanāpāya - [a + manāpa + aya] not pleasant
  5. aniṭṭhāya - [a + n + iṭṭha + aya] not + welcome
  6. apāya - state of woe
  7. asātattāya - [asāta + tta + aya] disagreeableness
  8. asecanakattāya - [a + secanaka + tta + aya] deliciousness
  9. bhaddikā - fortunate, auspicious
  10. duggatiṃ - [du + g + gatiṃ] bad + gone
  11. hissa - [hi (gen.)] because of this (ref. to kissa)
  12. kaṭukattāya - [kaṭuka + tta + aya] acidity, bitterness
  13. kissa - [ki (gen.)] of what?
  14. kosātakibījaṃ - [kosātaki + bījaṃ] creeper + seed
  15. madhurattāya - [madhura + tta + aya] sweetness
  16. muddikābījaṃ - [muddikā + bījaṃ] grapes + seed
  17. nikkhittaṃ - [nikkhipati (pp.)] thrown
  18. nimbabījaṃ - [nimbabījaṃ] Neem tree + seed
  19. paṇidhi - resolve, request
  20. patthanā - wish, desire
  21. sālibījaṃ - [sāli + bījaṃ] Saltree + seed
  22. samādinnaṃ - [samādiyati (pp.)] undertaken, accomplished, complete
  23. sugatiṃ - [su + gatiṃ] well + gone
  24. tittakalābubījaṃ - [titta + kalābu + bījaṃ] bitter + pumkin + seed
  25. tittakattāya - [tittaka + tta + aya] bitterness
  26. ucchubījaṃ - [ucchu + bījaṃ] sugar cane + seed

Last modified: Friday, 27 September 2024, 4:45 PM