Namo tassa bhagavato arahato sammāsambuddhassa

3.5.11 Mahākammavibhaṅgasuttaṃ

… Sace tumhe, ānanda, suṇeyyātha tathāgatassa mahākammavibhaṅgaṃ vibhajantassā’’ti.

‘‘Etassa, bhagavā, kālo, etassa, sugata, kālo yaṃ bhagavā mahākammavibhaṅgaṃ vibhajeyya. Bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tenahānanda, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca –

‘‘Cattārome, ānanda, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idhānanda, ekacco puggalo idha pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti. So kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Idha panānanda, ekacco puggalo idha pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti. So kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Idhānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. So kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Idha panānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. So kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Idhānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati – idha pāṇātipātiṃ adinnādāyiṃ kāmesumicchācāriṃ musāvādiṃ pisuṇavācaṃ pharusavācaṃ samphappalāpiṃ abhijjhāluṃ byāpannacittaṃ micchādiṭṭhiṃ kāyassa bhedā paraṃ maraṇā passati apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. So evamāha – ‘atthi kira, bho, pāpakāni kammāni, atthi duccaritassa vipāko. Amāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ…pe… micchādiṭṭhiṃ kāyassa bhedā paraṃ maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapanna’nti. So evamāha – ‘yo kira, bho, pāṇātipātī adinnādāyī…pe… micchādiṭṭhi, sabbo so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ye evaṃ jānanti, te sammā jānanti; ye aññathā jānanti, micchā tesaṃ ñāṇa’nti. Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati – ‘idameva saccaṃ, moghamañña’’’nti.

Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati – idha pāṇātipātiṃ adinnādāyiṃ…pe… micchādiṭṭhiṃ, kāyassa bhedā paraṃ maraṇā passati sugatiṃ saggaṃ lokaṃ upapannaṃ. So evamāha – ‘natthi kira, bho, pāpakāni kammāni, natthi duccaritassa vipāko. Amāhaṃ puggalaṃ addasaṃ – idha pāṇātipātiṃ adinnādāyiṃ…pe… micchādiṭṭhiṃ, kāyassa bhedā paraṃ maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapanna’nti. So evamāha – ‘yo kira, bho, pāṇātipātī adinnādāyī…pe… micchādiṭṭhi, sabbo so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ye evaṃ jānanti te sammā jānanti; ye aññathā jānanti, micchā tesaṃ ñāṇa’nti. Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati – ‘idameva saccaṃ, moghamañña’’’nti.

Idhānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati – idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesumicchācārā paṭivirataṃ musāvādā paṭivirataṃ pisuṇāya vācāya paṭivirataṃ pharusāya vācāya paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ abyāpannacittaṃ sammādiṭṭhiṃ, kāyassa bhedā paraṃ maraṇā passati sugatiṃ saggaṃ lokaṃ upapannaṃ. So evamāha – ‘atthi kira, bho, kalyāṇāni kammāni, atthi sucaritassa vipāko. Amāhaṃ puggalaṃ addasaṃ – idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ…pe… sammādiṭṭhiṃ, kāyassa bhedā paraṃ maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapanna’nti. So evamāha – ‘yo kira, bho, pāṇātipātā paṭivirato adinnādānā paṭivirato…pe… sammādiṭṭhi sabbo so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ye evaṃ jānanti te sammā jānanti; ye aññathā jānanti, micchā tesaṃ ñāṇa’nti. Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati – ‘idameva saccaṃ, moghamañña’’’nti.

Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati – idha pāṇātipātā paṭivirataṃ…pe… sammādiṭṭhiṃ, kāyassa bhedā paraṃ maraṇā passati apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. So evamāha – ‘natthi kira, bho kalyāṇāni kammāni, natthi sucaritassa vipāko. Amāhaṃ puggalaṃ addasaṃ – idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ…pe… sammādiṭṭhiṃ, kāyassa bhedā paraṃ maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapanna’nti. So evamāha – ‘yo kira, bho, pāṇātipātā paṭivirato adinnādānā paṭivirato…pe… sammādiṭṭhi, sabbo so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ye evaṃ jānanti te sammā jānanti; ye aññathā jānanti, micchā tesaṃ ñāṇa’nti. Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati – ‘idameva saccaṃ, moghamañña’’’nti.

Tatrānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evamāha – ‘atthi kira, bho, pāpakāni kammāni, atthi duccaritassa vipāko’ti idamassa anujānāmi; yampi so evamāha – ‘amāhaṃ puggalaṃ addasaṃ – idha pāṇātipātiṃ adinnādāyiṃ…pe… micchādiṭṭhiṃ, kāyassa bhedā paraṃ maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapanna’nti idampissa anujānāmi; yañca kho so evamāha – ‘yo kira, bho, pāṇātipātī adinnādāyī…pe… micchādiṭṭhi, sabbo so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’ti idamassa nānujānāmi; yampi so evamāha – ‘ye evaṃ jānanti te sammā jānanti; ye aññathā jānanti, micchā tesaṃ ñāṇa’nti idampissa nānujānāmi; yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati – ‘idameva saccaṃ, moghamañña’nti idampissa nānujānāmi. Taṃ kissa hetu? Aññathā hi, ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.

Tatrānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evamāha – ‘natthi kira, bho, pāpakāni kammāni, natthi duccaritassa vipāko’ti idamassa nānujānāmi; yañca kho so evamāha – ‘amāhaṃ puggalaṃ addasaṃ – idha pāṇātipātiṃ adinnādāyiṃ…pe… micchādiṭṭhiṃ kāyassa bhedā paraṃ maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapanna’nti idamassa anujānāmi; yañca kho so evamāha – ‘yo kira, bho, pāṇātipātī adinnādāyī…pe… micchādiṭṭhi, sabbo so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’ti idamassa nānujānāmi; yampi so evamāha – ‘ye evaṃ jānanti te sammā jānanti; ye aññathā jānanti, micchā tesaṃ ñāṇa’nti idampissa nānujānāmi; yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati – ‘idameva saccaṃ, moghamañña’nti idampissa nānujānāmi. Taṃ kissa hetu? Aññathā hi, ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.

Tatrānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evamāha – ‘atthi kira, bho, kalyāṇāni kammāni, atthi sucaritassa vipāko’ti idamassa anujānāmi; yampi so evamāha – ‘amāhaṃ puggalaṃ addasaṃ – idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ…pe… sammādiṭṭhiṃ, kāyassa bhedā paraṃ maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapanna’nti idampissa anujānāmi; yañca kho so evamāha – ‘yo kira, bho, pāṇātipātā paṭivirato adinnādānā paṭivirato…pe… sammādiṭṭhi, sabbo so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’ti idamassa nānujānāmi; yampi so evamāha – ‘ye evaṃ jānanti te sammā jānanti; ye aññathā jānanti, micchā tesaṃ ñāṇa’nti idampissa nānujānāmi; yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati – ‘idameva saccaṃ, moghamañña’nti idampissa nānujānāmi. Taṃ kissa hetu? Aññathā hi, ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.

Tatrānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evamāha – ‘natthi kira, bho, kalyāṇāni kammāni, natthi sucaritassa vipāko’ti idamassa nānujānāmi; yañca kho so evamāha – ‘amāhaṃ puggalaṃ addasaṃ – idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ…pe… sammādiṭṭhiṃ, kāyassa bhedā paraṃ maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapanna’nti idamassa anujānāmi; yañca kho so evamāha – ‘yo kira, bho, pāṇātipātā paṭivirato adinnādānā paṭivirato…pe… sammādiṭṭhi, sabbo so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’ti idamassa nānujānāmi; yañca kho so evamāha – ‘ye evaṃ jānanti te sammā jānanti; ye aññathā jānanti, micchā tesaṃ ñāṇa’nti idampissa nānujānāmi; yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tattha thāmasā parāmāsā abhinivissa voharati – ‘idameva saccaṃ, moghamañña’nti idampissa nānujānāmi. Taṃ kissa hetu? Aññathā hi, ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.

Tatrānanda, yvāyaṃ puggalo idha pāṇātipātī adinnādāyī…pe… micchādiṭṭhi, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā. Tena so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yañca kho so idha pāṇātipātī hoti adinnādāyī hoti…pe… micchādiṭṭhi hoti tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti upapajja vā apare vā pariyāye.

Tatrānanda, yvāyaṃ puggalo idha pāṇātipātī adinnādāyī…pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, pubbe vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā. Tena so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yañca kho so idha pāṇātipātī hoti adinnādāyī hoti…pe… micchādiṭṭhi hoti tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti upapajja vā apare vā pariyāye.

Tatrānanda, yvāyaṃ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato…pe… sammādiṭṭhi, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, pubbe vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā. Tena so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yañca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti…pe… sammādiṭṭhi hoti, tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti upapajja vā apare vā pariyāye.

Tatrānanda, yvāyaṃ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato…pe… sammādiṭṭhi, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā. Tena so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yañca kho so idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti…pe… sammādiṭṭhi hoti, tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti upapajja vā apare vā pariyāye.

Iti kho, ānanda, atthi kammaṃ abhabbaṃ abhabbābhāsaṃ, atthi kammaṃ abhabbaṃ bhabbābhāsaṃ, atthi kammaṃ bhabbañceva bhabbābhāsañca, atthi kammaṃ bhabbaṃ abhabbābhāsa’’nti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Mahākammavibhaṅgasuttaṃ, Vibhaṅgavaggo, Uparipaṇṇāsapāḷi, Majjhimanikāye

 


Vocabulary
  1. abhabbābhāsaṃ - [a + bhabba + abhāsa]] not + able, capable + appearance, radiance
  2. abhabbaṃ - [adj.] not likely, impossible, incapable
  3. abhijjhālu - covetous
  4. abhinivissa - [abhinivisati] adhere to, cling to
  5. amāhaṃ - [ama + ahaṃ] near, present + myself, I
  6. amuṃ - [asu (pron., demonstr., acc.)] that one, such and such
  7. anujānāmi - [anujānāti] consent to, grant
  8. anuyogamanvāya - [anuyogaṃ + anvāya] zeal, applying oneself, practise + undergoing, in consequence of
  9. aññathā - [añña + thā (suff.)] other + as: otherwise, in another way, differently
  10. apare - further, following, next
  11. ātappamanvāya - [ātappaṃ + anvāya] ardour + undergoing, in consequence of
  12. atikkantamānusakena - [atikkanta + mānusaka (instr.)] surpassing + human
  13. bhabba - [adj.] capable, able, fit for
  14. idampissa - [idam + pi + assa (atthi: opt.)] this might be, considered as
  15. kira - [emphatic] truly, surely
  16. moghamañña - [mogha + m + añña] empty, vain, foolish + knowledge, wisdom
  17. parāmāsā - being attached to, under the influence of
  18. pariyāye - [pariyāya (loc., sing.)] ‘going round’, succession, in due turn
  19. sabbo - [so sabbo + so] all + he: he in his entirety, that whole person
  20. samādinnā - [samādiyati (pp.)] undertake, take upon oneself
  21. sāmaṃ - [ind.] by oneself, oneself
  22. samattā - accomplished, complete
  23. sammāmanasikāramanvāya - [samma + manasikāraṃ + anvāya] right + fixing of attention + undergoing, in consequence of
  24. saṃvijjamānā - [saṃvijjati (ger.)] exist, to be found
  25. tatrānanda - [tatra + ānanda] there + Ānanda
  26. tenahānanda - [tena + hi + ānanda] therefore + because + Ānanda
  27. thāmasā - resolute, firmly
  28. upapajja - [upapajjati (ger.)] arisen, born
  29. vibhajantassā - [vibhajati (pr.p., gen.pl.)] distinguish, classify, dissect
  30. viditaṃ - [vindati (pp.)] find out, know
  31. voharati - express, define, decide

Last modified: Thursday, 4 September 2025, 5:28 PM