Namo tassa bhagavato arahato sammāsambuddhassa


3.1.5
Paṭhamaparisuddhasuttaṃ

Sāvatthinidānaṃ.

“Aṭṭhime, bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa.

Katame aṭṭha?

Seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.

Ime kho, bhikkhave, aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti. Nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassā”ti.

Vihāravaggo, Maggasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo


Vocabulary

  1. anaṅgaṇā - [an + aṅgaṇā] free from blemish, clear
  2. anuppannā - [an + uppanna] (pp.) not arisen
  3. nāññatra - [na + aññatra] not + another
  4. parisuddhā - [pari + suddhā] all round + purified
  5. pariyodātā - [pari + y + odātā] all round + clean, white
  6. uppajjanti - they arise
  7. vigatūpakkilesā - [vi + gata + upakkilesā] completely gone + defilements

Last modified: Friday, 26 April 2024, 10:26 AM