Namo tassa bhagavato arahato sammāsambuddhassa

2.1.9 Paṭhamasāmaññasuttaṃ - About Being a Sāmañña and the Fruits Thereof

Sāvatthinidānaṃ.

“Sāmaññañca vo, bhikkhave, desessāmi, sāmaññaphalāni ca. Taṃ suṇātha. Katamañca, bhikkhave, sāmaññaṃ?

Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.

Idaṃ vuccati, bhikkhave, sāmaññaṃ.

Katamāni ca, bhikkhave, sāmaññaphalāni? Sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ– imāni vuccanti, bhikkhave, sāmaññaphalānī”ti.

Paṭipattivaggo, Maggasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo,


Vocabulary
  1. anāgāmiphalaṃ - [anāgāmi + phalaṃ] non-returner + fruit
  2. arahattaphalaṃ - [anāgāmi + phalaṃ] arahant + fruit
  3. sāmaññaphalāni - [sāmañña + phalāni] recluseship + fruit
  4. sakadāgāmiphalaṃ - [sakadāgāmi + phalaṃ] once-returning + fruit
  5. sotāpattiphalaṃ - [sotāpatti + phalaṃ] entering the stream + fruit

Last modified: Friday, 3 November 2023, 1:44 PM