Namo tassa bhagavato arahato sammāsambuddhassa

2.1.6 Cintīsuttaṃ - The Characteristics of Foolish and Wise People

“Tīṇimāni, bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi?

Idha, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī ca. No cedaṃ , bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī ca dukkaṭakammakārī ca, kena naṃ paṇḍitā jāneyyuṃ—‘bālo ayaṃ bhavaṃ asappuriso’ti? Yasmā ca kho, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī ca tasmā naṃ paṇḍitā jānanti– ‘bālo ayaṃ bhavaṃ asappuriso’ti. Imāni kho, bhikkhave, tīṇi bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.

Tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tīṇi?

Idha, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca. No cedaṃ, bhikkhave, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī ca sukatakammakārī ca, kena naṃ paṇḍitā jāneyyuṃ– ‘paṇḍito ayaṃ bhavaṃ sappuriso’ti? Yasmā ca kho, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca tasmā naṃ paṇḍitā jānanti– ‘paṇḍito ayaṃ bhavaṃ sappuriso’ti. Imāni kho, bhikkhave, tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo, ‘ayaṃ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Bālavaggo, Paṭhamapaṇṇāsakaṃ, Tikanipātapāḷi, Aṅguttaranikāyo


Vocabulary
  1. bālāpadānāni - [bālā + padānāni] fool + characteristics
  2. bālalakkhaṇāni - [bāla + lakkhaṇāni] fool + marks
  3. bālanimittāni - [bāla + nimittāni] fool + signs
  4. dukkaṭakammakārī - [du + k + kaṭa + kamma + kārī] wrong + done + actions + doing
  5. no cedaṃ - [na + ca + idaṃ] not + and + this here
  6. paṇḍitalakkhaṇāni - [paṇḍita + lakkhaṇāni] wise person + attribute

Last modified: Friday, 27 October 2023, 1:27 PM