Namo tassa bhagavato arahato sammāsambuddhassa

2.1.7 Paṭhamapaṭipadāsuttaṃ - How to Walk the Path Correctly

Sāvatthinidānaṃ. “Micchāpaṭipadañca vo, bhikkhave, desessāmi, sammāpaṭipadañca. Taṃ suṇātha.

Katamā ca, bhikkhave, micchāpaṭipadā?

Seyyathidaṃ– micchādiṭṭhi …pe… micchāsamādhi. Ayaṃ vuccati, bhikkhave, micchāpaṭipadā.

Katamā ca, bhikkhave, sammāpaṭipadā?

Seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Ayaṃ vuccati, bhikkhave, sammāpaṭipadā”ti.

Paṭipattivaggo, Maggasaṃyuttaṃ, Mahāvaggo, Saṃyuttanikāyo


Vocabulary
  1. micchāpaṭipadā - [micchā + paṭipadā] wrong + manner of walking, path
  2. micchāpaṭipadañca - [micchā + paṭipada + ṃ + ca] wrongly walking on the path
  3. sammāpaṭipadā - [sammā + paṭipadā] right + manner of walking, path

Last modified: Saturday, 25 February 2023, 6:08 PM