Namo tassa bhagavato arahato sammāsambuddhassa

2.1.3 Abhiṇhapaccavekkhitabbaṭhānasuttaṃ - Born of One’s own Kamma

“Pañcimāni, bhikkhave, ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. Katamāni pañca?

‘Jarādhammomhi, jaraṃ anatīto’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ‘Byādhidhammomhi, byādhiṃ anatīto’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ‘Maraṇadhammomhi, maraṇaṃ anatīto’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ‘Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. ‘Kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo, yaṃ kammaṃ karissāmi– kalyāṇaṃ vā pāpakaṃ vā– tassa dāyādo bhavissāmī’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā…

... Kiñca, bhikkhave, atthavasaṃ paṭicca ‘kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo, yaṃ kammaṃ karissāmi– kalyāṇaṃ vā pāpakaṃ vā– tassa dāyādo bhavissāmī’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā?

Atthi, bhikkhave, sattānaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato sabbaso vā duccaritaṃ pahīyati tanu vā pana hoti. Idaṃ kho, bhikkhave, atthavasaṃ paṭicca ‘kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo, yaṃ kammaṃ karissāmi– kalyāṇaṃ vā pāpakaṃ vā– tassa dāyādo bhavissāmī’ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā…

…Sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati– ‘na kho ahaññeveko kammassako kammadāyādo kammayoni kammabandhu kammappaṭisaraṇo, yaṃ kammaṃ karissāmi– kalyāṇaṃ vā pāpakaṃ vā– tassa dāyādo bhavissāmi; atha kho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā kammassakā kammadāyādā kammayoni kammabandhu kammappaṭisaraṇā, yaṃ kammaṃ karissanti– kalyāṇaṃ vā pāpakaṃ vā– tassa dāyādā bhavissantī’ti.

Tassa taṃ ṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati.

So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni sabbaso pahīyanti, anusayā byantīhontī”ti…

Nīvaraṇavaggo, Dutiyapaṇṇāsakaṃ, Pañcakanipātapāḷi, Aṅguttaranikāyo


Vocabulary
  1. āgati - [agacchati (pp.)] come
  2. āsevati - to frequent, visit
  3. abhiṇhaṃ - (adv.) repeatedely, often
  4. ahaññeveko - [ahaṃ + na + eva + eko] I + not + like + one
  5. anatīto - [acceti (pp.)] overcome, pass, elapse
  6. atthavasaṃ - reason, consequence
  7. byādhidhammomhi - [byādhi + dhammomhi] disease + nature
  8. cuti - vanishing
  9. dāyādo - heir, kinsman
  10. gahaṭṭhena - lit: standing in the house, householder
  11. jarādhammomhi - [jarā + dhammomhi] old age + nature
  12. kāyaduccaritaṃ - [kāya + du + c + caritaṃ] body + bad+action
  13. kammabandhu - [kamma + bandhu] kamma+relative
  14. kammadāyādo - [kamma + dāyādo] kamma+inheritance
  15. kammapaṭisaraṇo - [kamma + paṭisaraṇo] kamma + act of reconciliation
  16. kammassakomhi - [kamma + s + sakomhi] kamma + one's own possession
  17. kammayoni - [kamma + yoni] kamma + womb
  18. manāpehi - pleasant, charming
  19. maraṇadhammomhi - [maraṇa + dhammomhi] death + nature
  20. nānābhāvo - [nānā + bhāvo (adv.)] of all kinds, various
  21. paccavekkhitabbāni - [paṭi + avekkati (fpp.)] contemplate, look upon, consider
  22. pahīyanti - vanish
  23. sañjāyati - be born, produced
  24. upapatti - birth
  25. vinābhāvo - [vinā + bhāvo (indecl.)] separated

Last modified: Thursday, 30 March 2023, 6:59 PM