Namo tassa bhagavato arahato sammāsambuddhassa

1.4.6 Cūḷagosiṅgasuttaṃ - Like Milk and Water Dwelling in Harmony

“Kacci vo, anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathā”ti? “Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā; na ca mayaṃ, bhante, piṇḍakena kilamāmā”ti. “Kacci pana vo, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā”ti?

“Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā”ti. “Yathā kathaṃ pana tumhe, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā”ti? “Idha mayhaṃ, bhante, evaṃ hoti– ‘lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ti. Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca; mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi ceva raho ca; mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti– ‘yaṃnūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyan’ti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā ekañca pana maññe cittan”ti.

Āyasmāpi kho nandiyo …pe… āyasmāpi kho kimilo bhagavantaṃ etadavoca– “mayhampi, bhante, evaṃ hoti– ‘lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ti.

Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvi ceva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca. Tassa mayhaṃ, bhante, evaṃ hoti– ‘yaṃnūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyan’ti. So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā ekañca pana maññe cittanti.

“Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantāviharāmā”ti.

“Sādhu sādhu, anuruddhā! Kacci pana vo, anuruddhā, appamattā ātāpino pahitattā viharathā”ti? “Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā”ti. ……

Mahāyamakavaggo, Mūlapaṇṇāsapāḷi, Majjhimanikāyo, select.


Vocabulary
  1. āvi - open, in public
  2. aññamaññaṃ - [aññaṃ + aññaṃ] one + the other
  3. avivadamānā - [a + vivada + mānā (p.p.)] without + dispute: harmony, agreement
  4. evarūpehi - [eva + rūpehi] such + amongst a body
  5. kāyakammaṃ - [kāya + kammaṃ] deeds of body
  6. kacci - (interrog.) truly, surely?
  7. khīrodakībhūtā - [khīr + udaka + bhūtā] milk + water + made together
  8. khamanīyaṃ - [khamati (ger.)] to be allayed
  9. kilamathā - [kilamati] you are getting tired, fatigue
  10. lābhā - gain, possession
  11. manokammaṃ - mind + action
  12. mettaṃ - compassion, goodwill
  13. nikkhipitvā - [nikkhipati (ger.)] having put aside, lay down
  14. paccupaṭṭhitaṃ - [paṭi + upa + ṭ + ṭhitaṃ] lit. making stand in front of you, present, ready, imminent
  15. pahitattā - [padahati p.p.] of resolute will, striving, exerting
  16. piyacakkhūhi - [piya + cakkhūhi] pleasing + with eyes
  17. raho - in secret
  18. sakaṃ - own
  19. saddhiṃ - together with
  20. samaggā - in union, harmonious
  21. sammodamānā - [sammodati (pr.p) + mānā] on friendly terms, in agreement
  22. sampassantā - [sam + passantā] viewing, looking at
  23. suladdhaṃ - [su + laddhaṃ] well + having obtained
  24. taggha - (affirm.) indeed, truly
  25. vacīkammaṃ - [vacī + kammaṃ] actions of speech
  26. vasena - (instr.) on account of, by power of
  27. vasena - [vatteyya (instr. + opt.)] you should bring under control
  28. vata - (indecl.) truly, surely
  29. yaṃnūnāhaṃ - [yaṃ + nūna + ahaṃ] whatever + indeed + I
  30. yāpanīyaṃ - [yāpeti (ger.)] supporting, suitable
  31. yohaṃ - [yo + ahaṃ] which + I

Last modified: Saturday, 6 April 2024, 4:20 PM